________________
॥ श्रीवर्द्धमानो जयति ॥
श्रीअभिधानराजेन्दः।
वीरं नमेऊण सुरेसपुजं, सारं गदेऊण तयागमायो। साहूण सहाण य बोइयं तं, बोच्छामि नागम्मि य पंचमम्मि ॥ १ ॥
HTTTTTTT.
पकार
18Rinkmahtions
00***OS
पठाण ඇAAAAAAz5745:&&&&&&&&& ".
पइ-पति-पुं०ा पाति रक्षति तामिति पतिः भर्तरि,उत्त०१०। 6TTETTER
एकस्याः स्त्रिया एक एव पतिर्भवति। मृते पत्यौ पत्नी ब्रह्मचर्य चरतीति स्मृतिः। एतादृश आचारश्च. परं प्राक्कस्मिश्चिद्देशे ए कस्याः स्त्रिया अनेके भर्तार आसन् । तद्यथा-"थेरे मंडियपुत्ते वासिट्ठगुत्तणं श्रद्धट्ठाई समसयाई वाएइ । थरे मोरियपुते कासवगुत्तेणं श्रद्धटाई समरणसयाई।" इत्यादि । मण्डिकमौ
र्यपुत्रयोंरकमातृकत्वेन भ्रात्रोरपिभिन्नगोत्राऽभिधानं पृथग् ALAttita
जनकापेक्षया । तत्र मण्डिकस्य पिता धनदेवो, मौर्यपुत्रस्य तु मौर्य इति । अनिसिद्धं च तत्र देशे एकस्मिन् पत्यौ मृते
द्वितीयातवरणमिति घृद्धाः। कल्प०२ अधि०८ क्षण । प-प-पुंगपत् पा वा डः। पवने, पातरि.पणे, पाने च । वा
" पई भत्ता" पाई. ना० २५३ गाथा । च० । सूर्ये.शोषणे, वही, पाताले, वरुणे च। परित्राणे, क्षमे. पइन-देशी-भत्सिते, रथचके च । देना०६ वर्ग ६४ गाथा। क्षत्रे, निपाने. पङ्कसङ्कले. उच्चदेशे, स्थले च । “पः सूर्ये शोषणे पइक्खण-प्रतिक्षण-अव्य० । प्रतिसमयमित्यर्थे, स्था०२ ठा० बढ़ी, पाताले वरुणेऽनिले । परित्राणे क्षमे क्षत्रे, निपाने पङ्क- १ उ० । कर्म० । ध।
८०॥" एकाना० । पवते, क्षण. प्रकारे, शुभलक्ष्ये च। पइच्छन्न-प्रतिच्छन्न-पुं० । भूतविशेषे, प्रशा० १ पद । “ पुल्लिङ्गे तु पकारः स्यात् . पवन पर्वते क्षणे ॥ ५६ ॥ प्रकारे शुभलक्ष्य च. पात्रकौस्तुभयोरपि ॥ (५७)" एका०र० । “प
| पद-प्रतिष्ठ-पुं० सुपार्श्वतीर्थकृतः सप्तमतीर्थकरस्य पितरि, त्तिय पाववजणे ।" प इति पापवर्जन, आ० म०१०।
प्रव० ११ द्वार । स० । श्रावमातरसे, विरले, मार्गे च । प्र-श्रव्यः
दे० ना० ६ वर्ग ६६ गाथा । । “सर्वत्र लवरामचन्द्रे" ॥२७॥ इति रलोपः। आदिकर्मणि, जगा प्रणमिताः, नमयितुमारब्धा इत्यर्थः । प्र
पइदुवण-प्रतिष्ठापन-न० । प्रतिष्ठापने, जीवा०१ अधिक। शब्दस्याऽऽदिकर्मार्थत्वात् । जं०१ बक्ष०ा उत्ता प्राथम्ये, स- पइदा-प्रतिष्ठा-स्त्री०।"प्रत्यादौ डः॥८।१।२०६॥ इतिर्वतोभावे, उत्पत्ती, ख्याती,व्यवहारे च । वाचन प्रकर्षे,सू- तस्य डः प्राप्ता न. प्रायिकत्वात्। प्रा०१ पाद । अवस्थाने, प. १०२ श्रु०१ अ० उत्त०। प्राचा०रा०ा नि०चूल प्रज्ञा प्रश्न- शा०८ विव० । स्था०। संसारभ्रमणविरती, सूत्र०१ श्रु०११ वणे, "विप्पोसहि" इत्यत्र प्रशब्देन प्रश्रयणग्रहणात् । औ० । अ० । सर्वज्ञगुणाध्यारोपे. जी०१ प्रति०। (जिनबिम्बविपत्र-पुं०-पयम्-न० । “स्नमदामशिरोनभः" ॥८।१।३२॥ इति धापनं, प्रतिष्ठाविधिश्च 'चेइय' शब्दे तृतीयभाग १२६६ पृष्ठ
पयसः प्राकृते पुंस्त्वम् । प्रा०१ पाद । जले, दुग्धे च । वाचा उक्नः) (तत्कल्पस्तु प्रतिष्ठाकल्पग्रन्थादवसेयः) प्रतिष्ठापनं पागजल-प्रयागजल-न० । "कगचज०" ॥८।१।१७७॥ प्रतिष्ठा, अपायावधारितस्यैवार्थस्य हृदि प्रभेदेन प्रतिष्ठापने, इत्यस्य प्रायिकत्वान्न ग्लुक् । प्रयागाऽऽख्यतीर्थराजस्थग- मं०। प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा । श्राश्रये, औ०। कायमुनोदके, प्रा०१ पाद ।
पहवाण-प्रतिष्ठान-न० । प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिपधार-प्रचार-पुं० । 'प्रचार' शब्दार्थे, प्रा०१ पाद ।
ठानम् । पीठे, प्रव० १४८ द्वार । ध। श्राधार, रा० । स्था। प्रकार-पुं० । “घ वृद्धिर्वा" ||८।१।६८॥ इति घनि
सूत्र०। त्रिसापानमूलपदेशे, प्रा०म०१ श्र० । स्था० । मित्तस्य वृद्धिरूपस्याऽऽकारस्याद वा पयार' शब्दे वक्ष्य
जंग। जी०। संसारगर्तापतत्प्राणिवर्गस्याऽऽधार, तं०। प्रमायोऽर्थ, प्रा०१ पाद ।
तिष्ठानं सम्यकन्यम् , तस्य तथाकल्पत्वात् । तथाहि-यथा पावइ-प्रजापति-पुं० । “कगचजनदपयवां प्रायो लुक।"
पयापर्यन्तं पृथ्वीतलगतगर्तापूरकरहितः प्रासादः सुरढो न 1८1१७७॥ इत्यादिना जलुक् । प्रा०१पाद ।"श्रयों यभूतिः" ॥८।१।१८०॥ इति अवर्णस्थाने लघुप्रयत्नतरय
भवति, तथा धर्मदेवहर्म्यमपि सम्यन्वरूपातिष्ठानपरित्यक्तं काराभावः । प्रा०१पाद ।
निश्चलं न भवेदिति । प्रव०१४- द्वार। श्रा०चू० । भाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org