Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 25
________________ (२) अभिधानराजेन्जः। सहायानावात् । विपा०प्रश्नाकेवसे, स्था०३गावाच। एकोऽसहायो द्रव्यत एकाकिविहारी भावतोरागद्वेषरहितमा केवलमेकमसहायमिति । नं। तथाच सुत्रकृताने। रेत् । तथा स्थानं कायोत्सर्गादिकमेक एव कुर्यात् । तथाss अन्नागमितम्मि वा हे, अहवा नक्कमितेन नवंति। सनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् एवं शयनेऽप्येकाक्येव समाहितो धर्मादिध्यानयुक्तः स्याद्भवेत् । एगस्स गती अागती, विमुमंता सरणं ए मन्नई॥ एतदुक्तं भवति । सर्वास्वप्यवस्थानासनशयनरूपासुरागद्वेषपूर्वोपात्ताऽसातवेदनीयोदयेनाभ्यागते दुःखे सत्येकाक्ये विरहात समाहित एव स्यादिति । सूत्र०१४०२ अ०। “एगे व दुखमनुभवति । न शातिवर्गण वित्तेन वा किश्चितक्रि एग विऊ बुद्धे" एको रागद्वेषरहिततया ओजा यदिवास्मियते । तथाच । “ सयणस्स वि मज्झगो, रोगाभिहतों कि न् संसारचक्रवाले पय्पेटनसुमान् स्वकृतसुखदुःखफलभाकलिस्सद इहेगो। सयणो वि य से रोग, न विरंचह नेव नासेर त्वेनैकस्यैव परलोकगमनतया सदैकक एव भवति । तत्रोच।१।" अथवोपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे भवान्तिके वा मरणे समुपस्थिते सति एकस्यैवाऽसु तविहारी द्रव्यतोऽप्यकको भावतोऽपि गच्छान्तर्गतस्तुकारमतो गतिरागतिश्च भवति । विद्वान् विवेकी यथावस्थितसं शिको द्रव्यतोभाज्योभावतस्त्वेकक एवेति। सूत्र०१श्रु०१६१० सारस्वभावस्य वेत्ताईषदपि तावत्शरणं न मन्यते। कुतःस "एग एव चरेलाढे" एक एव रागद्वेषविरहितश्चरेदप्रतिनिबद्ध त्मिना त्राणमिति । तथाहि " एकस्य जन्ममरणे गतयश्च विहारेण विहरेत् सहायवैकल्यतो वैकस्तथाविधगीतार्थो यथो शुभाशुभा भवावः। तस्मादाकालिक हित-मेकेनवात्मनः का कम्।"ण वा समिजा निउणं सहाय,गुणाहियं वा गुणमोसमंबा यम् ।। "एको करेह कम्म, फलमवि तस्सिको समाह एको वि पावा विवज्जयतो, विहरेज्ज कामसु असज्जमाणो१" उत्त०३०।एको रागद्वेषसहायविरहित शत। कल्प०1" पगे वर। पको जायइ मरद य, परलोयं पक्को जाई"। १७। सहिते चरिस्सामि "एको मातापित्राद्यभिष्वङ्गवर्जितः कषायसव्वे सयकम्म कप्पिा , अवियत्तेण हेण पाणिणो । रहितो वेति । सूत्र०१७०२ अाअस्य द्विविधत्वं व्यवहारकल्पे हिंमंति जयानमा सढा, जाइजएमरणहिं भिहता ।१०। एगेव पुव्वजणिए, कारणनिकारणे दुविहनेदे सर्वेऽपि संसारोदरविवरवर्तिनः प्राणिणः संसारे पर्यटन्तः एक एकाकी द्विविधजेदः पूर्वमोधनियुक्तौ नाणितस्तद्यथा कारणे स्वकृतेन ज्ञानावरणीयादिना कर्मया कल्पिताः सूक्ष्मवादरप निष्कारणे च साम्प्रतमेनामेव विवरीषुः प्रथमतः कारणैकप्रति र्याप्तकैकेन्द्रियादिना भेदेन व्यवस्थित तथा तेनैव कर्मणैके पादनार्थमाह। न्द्रियाद्यवस्थायामव्यक्तेनापरिस्फुटेन शिरःशूलाद्यलक्षितस्वभावेनोपलक्षणत्वात् प्रत्यक्लेन च दुःखेनाऽसातावेदनीयस्व असिवादी कारणिया, निक्कारणिया य चकनादि । भावेन समन्विताः प्राणियः पर्यटन्त्य रघट्टघटीन्यायेन ताव ज्वएसअाणवएसा सुविहा आहिमगा हुँति ।। स्वेष योनिषु भयाकुलाः शठकर्मकारित्वात् शठा भ्रमन्ति । अशिवादिन्निरादिशब्दादवमौदर्यराजद्विषादिपरिप्रहः । का. जातिजरामरणैरभिद्रुता पर्भाधानादिभिर्दुःखः पीडिता इति | रणैरकाकिनः कारणिकाः चक्रस्तूपादौ आदिशब्दात्प्रतिमानिसूत्र०१ श्रु०२०।" एगो सयं पञ्चणुहोर दुक्खम्" तदे- कमणादिपरिग्रहस्तेषां वन्दनाय गच्चन्त एकाकिनो निष्कारिवमेकोऽसहायो यदर्थ यत्पापं समर्जितं ते रहितस्तत्कर्मविपा णिकाः । व्यद्वि०० उ०पकस्य चातुर्विध्यम स्थानाङ्गे यथा । कजं दुःखमनुभवति न कश्चिदुःखसंविभागं गृह्णातीत्यर्थः । "चत्तारिका पएणत्ता तंजहा दविए पक्कए माउ पक्कए पज्जव एउक्तंच" मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् । एकाकी का संगहएक्कर" एकसंस्योपतानि च्यादीनिस्वार्थिककप्रत्यतेन दोहं, गतास्ते फलभोगिनः" इत्यादि सूत्र०१० ५ योपादानादेककानि । स्था०४ ग०।। अ० । " एगस्त तो गतिरागती य" एकस्यासहायस्य अस्य च सप्सविधो निक्केपो यथाजन्तोः शुभाशुभसहायस्य गतिर्गमन परलोकं भवति तथा नाम ठवणा दविए, माजय पयसंगहकए चेव । भागतिरागमनं भवान्तरावुपजायते कर्मसहायस्यैवेति । उक्तं पज्जव नावे य तहा, सत्तेए एकगा होति ॥ व "एका प्रकुरुते कर्म,भुनत्तयकश्च तत्फलम् । जायते म्रिय- हैक एव पककः तत्र नामैकका एक ति नाम स्थापनककः से वैकः, एको याति भवान्तरमिति" सूत्र०१ श्रु०१३ अ० । एकक ति स्थापना न्यैकक त्रिधा सचित्तादि । तत्र सचिरश्को करेइ कम्म, इक्को अणुहवइ दुक्कयविवागं । मेकं पुरुषव्यमचित्तमेकं रूपकाव्यं मिश्रं तदेव कटकादिभू षितं पुरुषलव्यमिति । मातृकापदैककमकं मातृकापदं तद्यथा । इको संसरइ जीओ, जएमरणचउग्गइगुविल-४४म०प०। सप्पनेश्वेत्यादि । श्ह प्रवचने दृष्टिवादे समस्तनयवाद जभूताइक्को हं नत्थि मे कोई, नवाहमवि कस्सई । नि मातृकापदानि जवन्ति । तद्यथा। चप्पन्ने वा वियमेश्या धुएवं अदीणमणसा, अप्पाणुमणुसासए ॥१३॥ वेश् वा । अमूनि च मातृकापदानि च'अ ा ईश्त्येवमादीनि इको उप्पज्जए जीवो, इक्को एव विवज्जई । सकलव्यवहारशन्दव्यापकत्वान्मातृकापदानि । श्ह चानिधेय बखियचनानि भवन्तीति कृत्येत्थमुपन्यासः। संग्रहकका शाइक्कस्स होइ मरणं, इको सिज्झइ नीरो॥१४॥ सिरिति । अयमत्र जावार्थः । संग्रहः समुदायस्तमप्याश्रित्यकइको करेइ कम्म, फलमिव तस्सिको समणुहवइ । वचनगर्जशब्दप्रवृत्तेस्तथा चैकापि शालिः शानिरित्युच्यते। वहइक्को जायइ मरई, परलोयं कोजायइ ॥१॥ बोऽपि शालयः शासिरिति लोके तथा दर्शनात् । अयं चादिष्टानाशको मे सासो अप्पा, नाणदंसणसेजमो। दिष्टभेदेन समान्यविशेषभेदेन विधा। तत्रागादिशे यथा शानि: आदिशे यथा कसमशाझिरिति । एवमादिष्टानादिष्टभदौ उत्तरसेसा मे वाहिरा भावा,सब्बे संजोगलक्खणा।१६।महा.प. हारष्यपि यथानुरूपमायोज्यौ । पर्यायैककः एकपर्यायः पर्यायो एकश्च व्यतोऽसहायो भावतो रागद्वेषरहितः तथा च विशेषो धर्म श्त्यनान्तरम् । स चानादिष्टो वर्णादिः। आदिष्टः एगे चरे हाणमासणे, सयणे एगे समाहिए सिया। कृष्णादिरिति । अन्येतु समस्तश्रुतस्कन्धवस्त्वपेक्वयेत्थं व्याच Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 ... 1386