Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 32
________________ एगचरिया अनिधानराजेन्डः। एगचरियापरिसह विणस्संति । “गच्छम्मि के पुरिसा, सउणी जह पअरंतरुणि- (एयतेमाडोउत्ति) एतदेकचर्याप्रतिपन्नस्य बाधा दुरतिक्रमणीयरुद्धा । सारणवारणचोइया, पासत्थगया य विहरंति ॥"जहा- त्वमजानानस्य पश्यतश्च ते तव मदुपदेशतिनो मा भवतु दिया जोयमय रक्कजायं, सवासया पविउमणं मणागं । तमया- भागमानुसारितया सदा गच्गन्तर्वर्ती नयेदित्यर्थः । सुधर्मया तरुणमपत्तजाई, दंकार अब्वत्तगमं हरेज्जा" एवमजातसूत्रा- स्वाम्याह । (पयत्यादि) पतद्यत्पूर्वोक्तं तत् कुशलस्य श्रीधषयवः परतीथिकवांकादिभिविलुप्यतेगच्गलयात्रिर्गतो वाग्मा- मानस्वामिनो दर्शनमभिप्रायो यया व्यक्तस्यैकचरस्य दोषाः प्रेणापि चोदितः सन्नित्येतद्दर्शयितुमाह (वयसाविएगे इत्यादे) | सततमाचार्यसमीपवर्तिनश्च गुणा इति। भाचा०१श्रु०५१०४उ०। कचित्तपःसंयमानुष्ठानेनावसीदन्तः प्रासादस्वनिता वा गुर्वादि. | एगचरियापरि(री)सह-एकचर्यापाररी)पह-पुं० परीषदभेदे. ना धर्मेण वचसाऽप्येके अपुष्टधर्माणःअनवगतपरमार्था उक्ताश्चो- भयंच साधुना सोढव्यस्तथा च स्त्रीपरिषहं प्रतिपाद्य अयं चैदिताः कुष्यन्ति पते मानवा मनुजाः क्रोधवशगा जवन्ति । युवते च कत्र वसतस्तथाविधस्त्रीजनसंसर्गतो मन्दसत्वस्य भवतीत्यतोकथमहमनेन श्यतां साधुना मध्ये तिरस्कृतः किं मया कृतमथवा- उनकस्थेन नाव्यं किन्तु चर्यापरिषहः सोढव्य इति । तमाद । न्येऽप्येतत्कारिणःसन्त्येव ममाप्येवंतोऽधिकारोऽनूकिम्मे जीवि एग एव चरे लादे, अभिभूय परीसहे। तमित्यादि महामोहोदयेन क्रोधतभिस्राच्यादितदृष्यः बज्जितसमुचिताचारा उन्नयतोऽन्यतो व्यक्ता मीना श्व गच्चसमुहाभि गामे वा नगरे बावि, निगमे वा रायहाणिए॥ गैत्य विनाशमुपयान्ति । यदि वा वचसापि यथा कश्मे मुश्चिताम- एक एव रागद्वेषविरहतश्चरेदप्रतितिबकाविहारेण विहरेत्सहालोपहतगात्ररष्टयः प्राक्तनावसर एवास्माभिवृष्टव्या इत्यादिनोक्ता यवैकल्यतो वैकस्तथाविधगीतार्थो यथोक्तं "ण वा अभिजा निउ एके क्रोधान्धाः कुप्यन्ति मानवाः। अपिशब्दात कायनापि स्पृष्टाः णं सहायं, गुणाहियं वा गुणओ समंधा। एक्कोवि पावाई विवजकुप्यन्ति, कुपिताश्चाधिकरणादिकुर्वन्तीत्येवमादयोदोषा अव्यक्तै- यंतो, विहरेज्जकामेसुसज्जमाणो" (लादेत्ति) लाढयति प्रासुकराणांगुर्वादिनियामकाभावात्प्रादुःप्युरिति ।गुरुसानिध्ये चै- कैषणीयाहारेण साधुगुणैर्वात्मानं यापयतीति साढः । प्रशंवंत उपदेशः संजाव्यते । तद्यथा-"भाकुन मतिमता, तत्वा- सानिधायि चा देशीपदमेतत् पठ्यते (पगेचारेलादंति) तत्र विचारणे मतिःकार्या । यदि सत्य कः कोपः, स्यादनृत किंनु चैकोऽसहायःप्रतिमाप्रतिपन्नादिः स चैकोरागादिवैकल्यादभिकोपेन" तथा "अपकारिणि कोपश्चे-त्कोपे कोपः कथं न तोधर्मा- भूय निर्जित्य परीषहान् क पुनश्चरेदित्याह प्रामे चोक्तरूपे मर्थकाममोक्षाणां,प्रसह्य परिपन्थिनी" त्यादि किं पुनः कारणं वच- गरे वा करविरहितसनियेशे अपिः पादपूरणे निगमे वा वणिसाप्यभिहिता ऐहिकामुमिकापकारिणः स्वपरबाधकस्य को- ग्निवाले राजधान्यांचा प्रसिद्धायामुन्नयत्र या शब्दानुवृत्तेमऊभस्यावकाशं ददतीत्याद (चम्पयइत्यादि) नन्नतो मानोऽस्येत्यु- पाशुपलकणं चतदानहानाधं चानेनादेति सूत्रार्थः । मतमान उन्नतं वात्मानं मन्य इति स चैवंभूतो नरोमनुष्यो मह पुनः प्रस्तुतमेवाहता मोहेन प्रवसमोहनीयोदयेनाज्ञानोदयेन वा सह्यति कार्या असमारणे सरे जिक्ख, नो पकुज्जा परिग्गई। कार्यविचाराविवेकविकलो भवति । स च मोहमोदितः केनचिविकणार्थमन्निहितो मिथ्यादृष्टिना वा घाचा तिरस्कृतो असंसत्तो गिहत्थेहिं, अणिकेश्रो परिव्वए । जात्यादिमदस्थानान्पतरसद्भावनोन्नतमानमन्दिरारूढः कु- न विद्यते समानोऽस्य गृहिवाश्रयामूर्चितत्वनाम्यतीर्घिकेषु वा प्पति ममाप्येवमयं तिरस्करोति धिग्मे जाति पौरुषं विज्ञानं नियतविहारादित्यसमानोऽसदशः। यद्वा समानः साहंकारो न चेत्येवमभिमानग्रहगृहीतो वाग्मात्रादपि गच्चानिर्गच्छति तथेत्यसमानः। अथवा समाणो प्राकृतत्वादसनिवासन यत्रास्ते तनिर्गच्छतो वाधिकरणादिविमम्बनयात्मानं विमम्बयति । तत्राप्यसन्निहित इति हृदयसन्निहितो हि सर्वः स्वाश्रयस्योअथवोत्रम्यमानः केनचिद्दर्विदग्धेनाहो अवं महाकुलप्रसूतः दन्तमावहत्ययं तु न तथेत्येवविधः स चरेदप्रतिबझावहारितया प्राकृतिमान् पटुपको मिष्टवाक समस्तशास्त्रवेत्ता सुभगः विहरेद्भिकुर्यतिः कथमेतत्स्यादित्याह मैव कुर्यात्परिग्रह प्रामादिसुखसेव्यो वेत्यादिना वचसा तथ्येन चोत्पास्यमान उन्नतमा- षु ममत्वबुख्यात्मकमत्राइच "गामे कुले वा नगरे च देशे, मनो गमातो महता चारित्रमोहेन मुद्धति संसारमोहेन मुह्यत मंति जावं न कहिं वि कुजा" इति श्दमपि यथा स्यात्तथाह अइति तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाच्च वाग्मात्रे संसक्तोऽसंबन्धो गृहस्थैदिनिरनिकेतोऽविद्यमानगृहो नैकत्र णापि कुप्यतः कोपाव गच्छनिर्गतस्यानभिव्यक्तस्व भिको बकास्पदः परिव्रजेत् सर्वतो विहरेत् न नियतदेशादौ गृहिसंपमानुप्राममेकाकिनः पर्यटतो यत्स्यात्तदाह (संवाहाइत्यादि) एकत्र बद्धास्पदत्वे नियतदेशादिचिहारितायां वा स्यादपि मतस्याव्यक्तस्यैकचरस्य पर्यटतः संबाधयन्तीति संबाधाः पीमा मत्वबुकिस्तदन्नावे तु निरवकाशवेपमिति जाव इति सूत्रार्थः उपसर्गजनितानानाप्रकारातङ्कजनिता वा नूयो भूयो बहव्यः स्यु अत्र शिष्यद्वारमनुसरन् “असमाणो चरेश्त्यादि" सूत्रसूचितमुस्तावैकाकिना व्यक्तन निरवद्यविधिना दुरतिफमा दुरतिलहनी दाहरणमाह । याः किंस्तस्य सुरतिक्रमा इत्याह (अजाणो इत्यादि) तासां कोल्लइरे वत्यव्वो, दत्तो सीसो य हिंमतो तस्स । नानाप्रकारनिमितोत्थापिताना बाधानामतिसहनोपायमजाना- उवहरइ धाइपिंडं अंगुलिजलना य सा देवी ।। नस्य सम्यक्करणसहनफलं वा ऽपश्यतो दुरतिक्रमणीया कोलाइरे कोइरनानि नगरे वास्तव्य प्राचार्य इति शेषः दत्तः पीडा भवति ततश्चातङ्कपीडाकुलीनतः सनेषणामपि साये शिष्यश्च हिण्डकस्तस्य उपहरति धात्रीपिण्डमङ्गुलिज्यलनाञ्च स्पाण्युपमर्दमप्यनुमन्येत, याक्कएटकनुदितः सन्नव्यक्ततया सा देवीति गाथाक्षरार्थः । भाषार्थस्तु सुघल्सप्रदायादवगप्रज्वलनतद्भावयेत् । यथा मत्कर्मविपाकापादिता पताः पीमाः न्तव्यः । सचायं कोल्लयरे पयरे वत्थव्या संगमथरो आयपरोऽत्र केवलं निमित्तलतः । किश्चात्मदहममर्यादंमूढमुज्जित- रिया दुभिक्खे तेहिं संजया विसज्जिया तं नगर नवभागेका सत्पथं सुतरामनुकम्पेन नरकार्थिष्मदिन्धनमित्यादिका भावना ऊणं जंघावलपरिहाणा विहरंति णगरदेवीया य तेसिं किरभागमापरिमखितमतेर्न नवेदित्यतत्प्रवर्य भगवान्विनेयमाह जबसंता तेसि सीसो दत्तो नाम आहिउओ चिरेणं कालेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 ... 1386