Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ३
प्राक्प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम् । दृश्यते खलु वाह्यत्वे, वृषस्य वृषवाहनः ॥१३॥ स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलांछनः । अंशोर्यित्वेऽशुमाली स्वत्वेऽशुपतिरंशुमान् ॥१३॥ वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक् शिखी। चिरैर्व्यक्तैर्भवेद्यक्तेर्जातिशब्दोऽपि वाचकः ॥१४॥ तथा ह्यगस्तिपूता दिग , दक्षिणाशा निगद्यते । अयुग्-विषमशब्दौ त्रि-पञ्च-सप्तादिवाचकौ ॥१५॥ त्रेनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् । गुणशब्दो विरोध्यर्थ, नादिरितरोत्तरः ॥१६॥ अभिधत्ते यथा कृष्णः, स्यादसितः सितेतरः । वाादिषु पदे पूर्वे, वाडवाग्न्यादिषूत्तरे ॥१७॥ द्वयेऽपि भूभृदायेषु, पर्यायपरिवर्तनम् । एवं परावृत्तिसहा, योगात् स्युरिति यौगिकाः १७ ॥१८॥ मिश्राः पुनः परावृत्त्यसहा गीर्वाणसन्निभाः । प्रवक्ष्यन्तेऽत्र लिङ्गं तु, ज्ञेयं लिङ्गनुशासनात् ॥१९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 800