________________
अभिधानचिन्तामणौ मायकाण्डः ३
3
विहस्तव्याकुल व्यग्रे, कान्दिशीको भयद्भुते । उत्पिञ्जले समुत्पिपञ्जा भृशमाकुले
3
५.२
महेच्छेतुद्भटोदारौ, दान्तोदीर्णमहाशयाः । महामना महात्मा च कृपणेस्तु मितम्पचेः
कीनाशैस्तद्धनैः क्षुद्रैकदर्य दृढमुष्टयः । किम्पचानो' दयालुस्ते, कृपालुः करुणा परैः
१ ૨
3
४
सूरतोऽय दया शूकः, कारुण्य करुणा घृणा । कृपानुकम्पानुक्रोश, हिंस्त्रे शरारुघातुको
3
3
व्यापादनं विशरणं प्रमयः प्रमापणं, निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम् ।
१२
निस्तर्हणं विशसनं क्षणनं परासनं,
१३
१४
१५ १६
प्रोज्जासनं प्रशमनं प्रतिघातनं वधः
२०
॥ ३६६॥
२२
॥३६७॥
॥३६८॥
॥३६९॥
१७ १८
१९
२२ २३
प्रवासनोद्वासनघातनिर्वासनादि संज्ञप्तिनिशुम्भहिंसाः । निर्वापणालम्भनिसुदनानि, निर्थ्यात नोन्मन्यसमापनानि
॥ ३७० ॥
॥३७१॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org