________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ३
प्राक्प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम् । दृश्यते खलु वाह्यत्वे, वृषस्य वृषवाहनः ॥१३॥ स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलांछनः । अंशोर्यित्वेऽशुमाली स्वत्वेऽशुपतिरंशुमान् ॥१३॥ वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक् शिखी। चिरैर्व्यक्तैर्भवेद्यक्तेर्जातिशब्दोऽपि वाचकः ॥१४॥ तथा ह्यगस्तिपूता दिग , दक्षिणाशा निगद्यते । अयुग्-विषमशब्दौ त्रि-पञ्च-सप्तादिवाचकौ ॥१५॥ त्रेनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् । गुणशब्दो विरोध्यर्थ, नादिरितरोत्तरः ॥१६॥ अभिधत्ते यथा कृष्णः, स्यादसितः सितेतरः । वाादिषु पदे पूर्वे, वाडवाग्न्यादिषूत्तरे ॥१७॥ द्वयेऽपि भूभृदायेषु, पर्यायपरिवर्तनम् । एवं परावृत्तिसहा, योगात् स्युरिति यौगिकाः १७ ॥१८॥ मिश्राः पुनः परावृत्त्यसहा गीर्वाणसन्निभाः । प्रवक्ष्यन्तेऽत्र लिङ्गं तु, ज्ञेयं लिङ्गनुशासनात् ॥१९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org