________________
४ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १
देवाधिदेवाः प्रथमे, काण्डे देवा द्वितीयके । नरास्तृतीये तिर्यञ्चस्तुर्य एकेन्द्रियादयः एकेन्द्रियाः पृथियम्बु तेजोवायुमहीरुहः । कृमिपीलकलूताद्याः, स्युर्द्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलखाम्बुगाः । पञ्चेन्द्रिया एव देवा, नरा नैरयिका अपि नारकाः पञ्चमे साङ्गाः, षष्ठे साधारणाः स्फुटम् । प्रस्तोष्यन्तेऽव्ययाश्चात्र, त्वन्तायादी न पूर्वगौ ॥२३॥
॥२२॥
अर्हं जिनैः पारगतैस्त्रिकालवित् क्षीणाष्टकम परमेष्ठऽवीश्वरः । शम्भुः स्वयम्भूर्भगवान् जगत्प्रभुस्तीर्थङ्करस्तीर्थकरो जिनेश्वरैः
१५ १६ १७
१८
१९
स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवेवो विदेपुरुषोत्तमैवी तरौगातों: एतस्यामवसर्पिपण्यामृषभोऽजितेश भवौ । अभिनन्दनैः सुमतिस्ततः प्रद्मप्रभाभिः सुपार्श्वश्चन्द्रप्रभश्च, सुविधिर्श्वीय शीतलः । श्रेयांसी वासुपूज्यश्च, विमलोऽनन्ततीर्थकृत्
112011
॥२१॥
॥२४॥
॥२५॥
॥ ४ ६ ॥
॥२७॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org