Book Title: Abhidha
Author(s): Tapasvi Nandi, Jitendra B Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 77
________________ [68] 'to explain something presented, and to add something fresh - this viveka is presented at length.' So, in his 'viveka' on sūtra I. 16 Kā. S'ā he has covered everything that is read in Mammața and Mukula. Hemacandra observes : (pp. 43, ibid) "catustayī iti. jāti-śabdāḥ guna-sabdāḥ, kriyāśabdāḥ yadệccha-śabdāśca tathā hi-sarvesām śabdānām svārthābhidhānāya pravartamānānām upādhiupadarśita-visaya-vivekatvāt upādhi-nibandhanā pravṛttiḥ. upādhiśca dvividhaḥ— vaktr-sannivesitaḥ, vastudharmaśca. tatra yo vaktrā yadệcchayā tat-tat-samjñi-visaya-sakti-abhi-vyakti-dvāreņa tasmin tasmin samjñini niveśyate sa vaktr-sanniveśitah. yathā ditthādīnām śabdānām antyabuddhi-nirgrāhyam samhrta-svarūpam. tat khalu tām tām abhidhāśaktim abhivyañjayatā vaktrā yadṛcchayā tasmin tasmin samjñini upādhitayā sannives'yate ataḥ tannibandhanā yadrcchā-sabdāḥ ditthādaya." Hemacandra now makes an interesting note : yesām api ca da-kārādivarņa-vyatirikta-samhịta-krama-svarūpābhāvāt na ditthādi-sabda-svarūpam samhịtakramam samjñisu adhyavasyata iti darśanam, teşām api vakt?yadrcchā-abhivyajyamāna-sakti-bhedānusāreņa kālpanika-samudāya-rūpasya ditthādeḥ śabdasya tat tat samjñā'bhidhānāya pravartamānatvād yadệcchā śabdatvam upapadyata eva. - This is from Mukula- (pp-5 ibid). Hemacandra then gives the two varieties of vastudharma, such as siddha, and sādhya. He proceeds exactly in the fashion of Mammața and Mukula and also quotes from the Vākyapadīya of Bhartshari ---- He also discusses the views of kevala-jātivādins, jāti-visista-vyaktivādins and apohavādins ! The second opinion - viz. 'tadvān' is explained by Hemacandra as : (pp. 44, ibid) - “jāter artha-kriyāyām anupayogāt viphalaḥ samketah. yad-āha "na hi jātir dāha-pākādau upayujyate iti vyakteśca artha-kriya-kāritve api ānantya-vyabhicārābhyām na sanketaḥ kartum sakyate iti jātyupahitā vyaktiḥ sabdārthah." Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86