Book Title: Aatmvad
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 73
________________ शासनसम्राट-सर्वतन्त्रस्वतन्त्र-सूरिचक्रचक्रवर्ति-पूज्याचार्य महाराजश्रीविजयनेमिसूरीश्वरमहाराजानां परदर्शनात्मविचारखण्डनपुरस्सरस्वदर्शनात्मविचारमण्डनात्मकः स्वाध्यायः। ( गीयते प्राभातिक-रागेण ) जयति जिनशासने सूरिसम्राड् गुरु-र्नेमिसुरिः सकलतत्त्वसिन्धुः ॥ श्रुतनिधिः सेवधिः सद्गुणानामयं, करुणरसजलधिसमसत्त्वबन्धुः ॥१॥ आत्मानोऽभावसिद्धयै मुधा नास्तिकै-यत्यते सर्वयत्नेन नित्यम् ॥ युक्तियुक्तं यतस्तत्र प्रतिबन्धकं, भवति यद्वचनरचनं नु सत्यम् ॥२॥ चित्स्वरूपं क्षणस्थायिनं सौगतः, सर्वदा चेतनं वक्त्यगौणम् ॥ किन्तु यद्वचनहतशेषशक्तिः सदो-मध्यमध्यासितो भजति मौनम्॥३॥ यत्प्रभाभूतिभिर्भीतभीतैश्चिद-द्वैतवादैररण्यं प्रयातम् ॥ मायया संयुतं ब्रह्म तत्रापि तैः, स्वीकृतं 'घट्टकुट्यां प्रभातम्' ॥४॥ देहिनो व्यापकत्वं विदेहात्मनो, रहिततां संविदादेर्वदन्ति ॥ कणभुजो गौतमा यत्समीपे परं, गोतमीभूय मूका भवन्ति ॥५॥ , ज्ञपयितुं चेतनं सकलकरणैरक-रिमिह कापिलाः संयतन्ते ॥ येन संशिक्षिताः कर्तुमालोचना, मूर्ध्नि नित्यं त्रिदण्डं वहन्ते ॥६॥ शाश्वतं नश्वरं जन्यमपि सम्भवे-दात्मतत्त्वं ह्यनेकान्तवादे ॥ नान्यथा बन्धमोक्षव्यवस्था भवेत् , स्थापितं येन विद्वद्विवादे ॥७॥ दर्शनोदयकरो नन्दनो धीमतां, सर्वथा बाल्यतो ब्रह्मचारी ॥ विश्वविज्ञानवित् पद्मपादः प्रमो-दामृतापूर्ण-लावण्यधारी ॥८॥ इत्थं मया श्रीविजयादिनेमिः, सूरिः स्तुतस्तर्कविचारगर्भम् ॥ . श्रीतीर्थरक्षोद्धारणादिकार्ये, धुरन्धरः स्तात्सुखदायको मे ॥९॥ ॥ इत्यात्मतत्त्वविचारमण्डनात्मकः श्रीविजयनेमिसूरीश्वरस्वाध्यायः॥

Loading...

Page Navigation
1 ... 71 72 73 74