Book Title: Aagam Manjusha 25 Painnagsuttam Mool 02 Aaurpachakhan Author(s): Anandsagarsuri, Sagaranandsuri Publisher: Deepratnasagar View full book textPage 3
________________ आ311-२५→ श्रीआतुरमत्याख्यानप्रकीर्णकम् देसिक्कदेसविरओ सम्मट्टिी मरिज जो जीवो । तं होइ बालपंडियमरणं जिणसासणे भणियं ॥१॥६४ ॥ पंच य अणुवयाई सत्त उ सिक्खा उ देसजइधम्मो। सोण व देसेण व तेण जुओ होइ देसजई ॥२॥ पाणिवहमुसावाए अदत्तपरदारनियमणेहिं च। अपरिमिइच्छाओऽवि य अणुण्याई विरमणाई ॥३॥ जंच दिसावेरमणं अणत्यदंडाउजं च वेरमणं । देसावगासियंपिय गुणवयाई भवे ताई॥४॥ भोगाणं परिसंखा सामाइयअतिहिसंविभागो य। पोसहविही य सबो चउरो सिक्खाउ वुत्ताओ ॥५॥ आसुक्कारे मरणे अच्छिनाए य जीवियासाए।नाएहि वा अमुको पच्छिमसलेहणमकिच्चा ॥६॥ आलोइय निस्सल्डो सघरे चेवासहितु संथारं। जइ मरइ देसविरओ तं वृत्तं बालपडिययं ॥ ७॥ जो भत्तपरिन्नाए उवक्कमो वित्थरेण निदिडो । सो घेच बालपंडियमरणे नेओ जहाजुग्गं ॥ ८॥ वेमाणिएमु कप्पोवगेसु नियमेण तस्स उववाओ। नियमा सिझाइ उकोसएण सो सत्तमंमि भवे ॥९॥ इय बालपंडियं होइ मरणमरिहंतसासणे दिटुं। इत्तो पंडियपंडियमरणं बुच्छ समासेणं ॥१०॥ इच्छामि णं भंते ! उत्तम8 पडिकमामि अईयं पडि. कमामि अणागयं पडिकमामि पचुप्पन पडि० कयं पडि० कारियं पडि. अणुमोइयं पडि० मिच्छत्तं पडि० असंजमं पडि कसायं पडि पावप्पओगं पडिकमामि, मिच्छादसणपरिणामेमु वा इहलोगेसु वा परलोगेसु वा सचित्तेसु वा अचित्तेसु वा पंचसु इंदियत्येसुवा, अमआणंझाणे अणायारं कुंदसणं० कोहं० माणं मायं० लोभं राग० दोसं० मोहं०१० इच्छं० मिच्छ मुच्छ संक० कखं गेहिं आसं० तण्हं छुहं पंथं.२० पंथाणं निहनियाणं० नेहं कामं कलुसं० कलहं० सं० निजुजा संग०३० संगहं० ववहारं० कयविकर्य अणत्थदंड आभोग० अणाभोग० अणाइाई वेरैः वियक हिंसंहासं० पहासं० पओसं० फरुसं० भयं रुवं. अप्पपसंसं० परनिंदं परगरिहं० परिम्गहं० ५० परपरिवार्य परदूसर्ण आरंभंसरंभ पावाणुमोअर्ण० अहिगरण असमाहिमरण कम्मोदयपचयं इंड्ढिगारवं० रसगारवं०६० सायागारवं० अवेरमणं अमुत्तिमरणझाण, पसुत्तस्स वा पडिबुदस्स वा जो मे कोई देवसिओ राइओ उत्तमद्धे अइक्कमो बहक्कमो अइयारो अणायारो तस्स मिच्छामिदुक्कडं।१। एस करेमि पणामं जिणवरवसहस्स बद्धमाणस्त। सेसाणंपि जिणाणं सगणहराणं च सन्वेसि ॥११॥ सधं पाणारंभ पञ्चस्वामित्ति अलियबयणं च । सवमदिनादाणं मेहुण्णपरिग्गहं चेव ॥२॥ सम्मं मे सबभूएसु, वेरं मझ न केणई। आसाउ ओसिरितार्ण, समाहिमणुपालए ॥३॥ सर्व चाहारविहिं सन्नाओ गारबे कसाए य। सच्चं चेव ममत्तं चएमि सर्व समावेमि ॥४॥ हुज्जा इमंमि समए उवकमो जीवियस्स जइ मज्झा एय पथक्खाणं बिउला आराहणा हाउ॥५॥ सवदुक्खपहीणाणं, सिद्धाणं अरहो नमो। सहहे जिणपातं. पचक्खामि य पाचर्ग ॥६॥ नमत्य धयपावाणं, सिद्धार्ण च महेसिण। संथारं पडिवजामि, जहा केवलिदेसियं ॥ ७॥ जं किंचिचि दुश्चरियं तं सवं योसिरामि तिविहेणं । सामाइयं च तिविहं करेमि सर्च निरागारं ॥८॥बझं अम्भितरं उवहि, सरीराइ सभो. यणं । मणसाचयकाएहिं, सबभावेण वोसिरे ॥९॥ सवं पाणारंभ तं सर्व ॥२०॥ सम्मं मे सबभूएसु०॥१॥रागं बंध पओसं च, हरिसं दीणभावयं । उस्सुगत्तं भयं सोगं, रई अरई च ९०९ आतुरमत्याख्यानं जाहा-१-२१ मुनि दीपरत्नसागरPage Navigation
1 2 3 4