Book Title: Aagam Manjusha 09 Angsuttam Mool 09 Anuttarovvaaiya Author(s): Anandsagarsuri, Sagaranandsuri Publisher: Deepratnasagar View full book textPage 6
________________ भगवं गोतमे तहेब पुच्छति जहा खंदयस्स भगवं वागरेति जाव सव्वट्ठसिदे विमाणे उववण्णे० घण्णस्स णं भंते ! देवस्स केवतियं कालं ठिती पं० 1. गोतमा ! तेत्तीसं सागरोषमाई ठिती पं०, से गं भंते ! ततो देवलोगाओ कहिं गच्छिहिति कहिं उववजिहिति?, गोयमा ! महाविदेहे वासे सिज्झिहितिका तंएवं खलु जंबू! समणेणं जाव संपत्तेणं. पढमस्स अजमयणम्स अयमद्वे पं०१५॥०१॥ जतिणं भंते! एवं खलु जंचू ! तेणं कालेणं. कागदीए णगरीए भदाणामं सत्यवाही परिवसति अड्डा०, तीसे गं प्रसाए सत्यवाहीए पुत्ते सुणक्खत्ते णाम दारए होत्या अहीण जाव सुरूवे पंचधातिपरिक्खित्ते जहा घणो तहा बतीसओ दाओ जाव उप्पिं पासायव.सए विहरति. तेणं कालेण० समोसरणं जहा घनो तहा सणवत्तेऽपि णिग्गते जहा थावच्चापुत्तस्स तहा णिक्खमणं जाव अणगारे जाते ईरियासमिते जाव बंभयारी, तते णं से सुणक्खत्ते अणगारे जं चेव दिवसं समणस्स भगवतो म. अंतिते मुंडे जाच पव्वनिने नं चेव दिवस अभिग्गहं तहेव जाव चिलमिव आहारेति, संजमेणं जाव विहरति० बहिया जणक्यविहारं विहरति, एकारस अंगाई अहिजति संजमेणं तक्सा अप्पाणं भावेमाणे विहरनि, लते णं से सुण ओरालेणं जहा खंदतो, तेणं कालेणं० रायगिहे णगरे गुणसिलए चेतिए सेणिए राया सामी समोसढे परिसा णिग्गता राया णिगतो धम्मकहा राया पडिगओ परिसा पडिगता, नते णं तस्स मुणक्वत्तस्स अनया कयाति पुत्वरत्तावरत्नकालसमयंसि धम्मजा. जहा खंदयस्स बहू वासा परियातो गोतमपुचछा नहेव कहेति जाव सबट्ठसिते विमाणे देवे उक्वण्णे नेनीसं सागरोवमाई ठिती पं०, से णं भंते ! महाविदेहे सिजिनहिति, एवं सुणक्वत्तगमेणं सेसावि अट्ठ भाणियचा, णवरं आणुपुषीए दोसि रायगिहे दोन्नि साएए दोन्नि वाणियग्गामे नवमो हत्यिणपुरे दसमो रायगिहे. नवण्हं भदाओ जणणीओ नवण्हवि बत्तीसओ दाओ नवव्हं निक्खमणं यावच्चापुत्तस्स सरिस वेहवस्स पिया करेति उम्मासा वेहलते नव धण्णे सेसाणं वह वासा मासं संलेहणा सबट्टसिद्धे पुचमहाविदेहे सिज्मणा० / एवं खलु जंबू ! समणेणं भगवता महावीरेणं आइगरेणं तित्थगरेणं सयं(प० सह )संबुदेणं लोगनाहेणं रोगप्पदीवेणं लोगपजोयगरेणं अभयदएणं सरणदएणं चखुदएणं मग्गदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरंतचक्रवट्टिणा अप्पडिहयवरणाणसणधरेणं जिणेणं जाणएणं देणं बोहएणं मोकेणं मोयएणं तिन्नेणं तारयेणं सिवमयलमरुयमणंतमक्खयमव्वाचाहमपुणरावत्तयं सिद्धिगतिनामधेयं ठाणं संपत्तेणं अणुत्तरोषवाइयदसाणं तच्चस्स वग्गस्स अयमढे पन्नने। 6 // अणुत्तरोववडयदसातो समत्तातो॥ नवममंगं समत्तं // अणुत्तरोववाइयदसाणं एको सुतक्संधो तिष्णि वग्गा तिमु दिवसेसु उहिस्संति, तत्य पढमवग्गे दसुरेसगा चिनीयाम्गे नेरस उद्देसगा ततियवम्गे दस उद्देसगा सेसं जहा धम्मकहाणं तहा नेतव्वं / इत्युत्कीर्ण नवमाग श्रीवर्धमानजैनागममन्दिरे वीरात 2468 वैशाखकृष्णतृतीयायाम् //Page Navigation
1 ... 4 5 6