Book Title: Aagam Manjusha 09 Angsuttam Mool 09 Anuttarovvaaiya Author(s): Anandsagarsuri, Sagaranandsuri Publisher: Deepratnasagar View full book textPage 5
________________ Mahese धन्नस्स पायंगुलियातो सुक्कातो जाव सोणियत्ताते, धन्नस्स जंघाणं अयमेयारूवे० से जहा० काकजंघाति वा कंकजंघाति देणियालियाजंघाति वा जाव णो सोणियत्ताए, धन्नस्स जाणून अयमेयारूवे से जहा० कालिपोरेति वा मयूरपोरेति वा ढे (प्र० वे ) नियालियापोरेति वा एवं जाव सोणियत्ताए, धष्णस्स उरुस्स० जहानामते सामकरेलेति वा बोरी (सोम पा० ) करीति वा सति० सामलि० तरुणिते उन्हे जाव चिट्ठति एवामेव घनस्स उरू जाव सोणियत्ताए, धन्नस्स कडिपत्त ( पा० ) स्स इमेयारूवे ० से जहा० उट्टपादेति वा जरगव पादेति वा जाव सोणियत्ताए, घनस्स उदरभायणस्स इमे० से जहा० सुकदिएति वा भज्जणयक भलेति वा कट्ठकोलंबएति वा एवामेव उदरं सुकं, धन्न० पांसुलियकडयाणं हमे० से जहा० था (प्र० वा ) सयावलीति वा पाणा (प्र० पीण ) वलीति वा मुंडावलीति वा, धन्नस्स पिट्टिकरंडयाणं अयमेयारूचे से जहा० कन्नावलीति वा गोलावलीति वा वट्टया (प्र०वता) - चीति वा एवामेव धन्नस्स उरकडयस्स अय०, से जहा० चित्तकट्ट (म० यह रेति वा वियणपत्तेत्ति वा तालियंटपत्तेति वा एवामेव०, धन्नस्स बाहाणं० से जहाणामते समिसंगलि याति वा वाहायासंगलियाति वा अगत्थियसंगलियाति वा एवामेव०, धन्नस्स हत्थाणं० से जहा० सुकछगणियाति वा वडपत्तेति वा पलासपत्तेति वा एवामेव०, धन्नस्स हत्थंगुलिया से जहा० कलायसंगलियाति वा मुग्ग० मास० तरुणिया छिन्ना आयवे दिन्ना सुक्का समाणी एवामेव०, धन्नस्स गीवाए० से जहा० करगगीवाति वा कुंडियागीवाति वा उच्चचणतेति वा एवामेव०, धन्नस्स णं हणुआए से जहा० लाउयफलेति वा हकुवफलेति वा अंचगतियाति वा एवामेव०, धन्नस्स उद्घाणं से जहा० सुक्कजलोयाति वा सिलेसगुलियाति वा अलत्तगुलियाति वा एवामेव०, घण्णस्स जिन्माए० से जहा वडपत्तेह वा पलासपत्तेइ वा सागपत्तेति वा एवामेव०, धन्नस्स नासाए० से जहा० अंबगपेसियाति वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा तरुणिया एवामेव०, धन्नस्स अच्छीणं से जहा० वीणाछिड्डेति वा वद्धीसगछिड्डेति वा पाभातियतारिगाइ वा एवामेव०, धन्नस्स कण्णाणं० से जहा मूलाछडियाति वा वालुंक० कारेडयच्छडियाति वा एवामेव०, धन्नस्स सीसस्स से जहा० तरुणगलाउएति वा तरुणगएलालयत्ति वा सिव्हालएति वा तरुणए जाव चिट्ठति एवामेव०, धनस्स अणगारस्स सीसं सुकं लक्खं निम्मंसं अट्ठिचम्मच्छिरत्ताए पन्नायति नो चेव णं मंससोणियत्ताए, एवं सव्वस्थ, णवरं उदरभायणकन्नजीहाउद्वा एएसिं अट्ठी ण भन्नति चम्मच्छरत्ताए पण्णायइत्ति भन्नति, धनेणं अणगारेणं सुकेणं भुक्खेणं पातजंघोरुणा विगततडिकरालेणं कडिकडाहेणं पिट्टमवस्सिएणं उदरभायणेणं जोइजमाणेहिं पांसुलिकडएहिं अक्खमुत्तमालाति वा गणेजमाणेहिं पिट्टिकरंडगसंधीहिं गंगात रंगभूएणं उरकडगदेसभाएणं सुक्कसप्पसमाणाहिं बाहाहिं सिढिलकडालीविव चलंतेहि य अग्महत्येहिं कंपणवातिओविव वेवमणीए सीसघडीए पश्चादद्वदणकमले उन्भडघडामुहे उब्बुड्डणयणकोसे जीवजीवेणं गच्छति जीवजीवेणं चिट्टति भासं भासिस्सामीति गिलाति से जहाणामते इंगालसगडियाति वा जहा खंदओ तहा जाव हुयासणे इव भासरासिपलिच्छन्ने तवेणं तेएणं तवतेयसिरीए उक्सोभेमाणे २ चिट्ठति । ३। तेणं कालेणं० रायगिहे नगरे गुणसिलए चेतिते ए राया, ते काले० समणे भगवं महावीरे समोसढे परिसा णिग्गया सेणिते नि० धम्मकः परिसा पडिगया, तते णं से सेणिए राया समणस्स० अंतिए धम्मं सोचा निसम्म समणं भगवं महावीरं वंदति णमंसति त्ता एवं व० इमासिं णं भंते! इंदभूतिपामोक्खाणं चोदसहं समणसाहस्सीणं कतरे अणगारे महादुकरकारए चैत्र महाणिजरतराए चैव ?, एवं खलु सेनिया ! इमासिं इंदभूतिपामोक्खाणं चोदसण्हं समणसाहस्सीणं धन्ने अणगारे महादुकरकारए चैव महाणिजरतराए चेव, से केणट्टेणं भंते! एवं वृच्चति इमासिं जाव साहस्सीणं धन्ने अणगारे महादुक्करकारए चैव महाणिज्जर० १, एवं खलु सेणिया! तेणं कालेणं० काकंदी नाम नगरी होत्था उप्पिं पासायवर्डिसए विहरति, तते णं अहं अन्नया कदाती पुञ्चाणुपुत्रीए चरमाणे गामाणुगामं दूतिजमाणे जेणेव काकंदी णगरी जेणेव सहस्संबवणे उज्जाणे तेणेव उवागते अहापडिरूवं उग्गहं० त्ता संजमे जाव विहरामि परिसा निम्गता, तहेब जाव पव्वइते जाव चिलमिव जाव आहारेति, घण्णस्स णं अणगारस्स पादाणं सरीखन्नओ सब्बो जाव उवसोभेमाणे २ चिट्ठति, से तेणद्वेणं सेणिया ! एवं बुच्चति- इमासि चउदसण्हं० साहस्सीणं घण्णे अणगारे महादुकरकारए महानिज्जरतराए चैव तते गं से सेणिए राया समणस्स भगवतो महावीरस्स अंतिए एयमहं सोचा जिसम्म हट्टतुटु समणं भगवं महावीरं तिक्खुत्तो आया हिपयाहिणं करेति त्ता वंदति नम॑सति त्ता जेणेव धन्ने अणगारे तेणेव उवागच्छति त्ता धन्नं अणगारं तिक्खुत्तो आयाहिणपयाहिणं करेति ता बंदति णमंसवि त्तां एवं व० घण्णे सि णं तुमं देवाणु ! सुपुण्णे सुकयत्ये कयलक्खणे सुलदे णं देवाणुप्पिया! तव माणुस्सए जम्मजीवियफलेत्तिकट्टु वंदति णमंसति त्ता जेणेव समणे० तेणेव उवागच्छति ता सम भगवं महावीरं तिक्खुत्तो वंदति णमंसति त्ता जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगए । ४ । तए णं तस्स घण्णस्स अणगारस्स अन्नया कयाई पुव्वरत्तावरत्तकाले धम्मजागरियं ० इमेयारूवे अम्मत्थिते० एवं खलु अहं इमेणं ओरालेणं जहा खंदओ तहेब चिंता आपुच्छणं येरेहिं सद्धिं विउलं दुरुहंति मासिया संलेहणा नवमासपरियातो जाव कालमासे कालं किचा उढं चंदिम जाव णव य गेक्जिविमाणपत्थडे उटं दूरं वीतीवतित्ता सब्बट्ठसिद्धे विमाणे देवत्ताए उवबन्ने, धेरा तहेव ओयरंति जाव इमे से आयारभंडए, मंतेत्ति (१२९) ५१६ अनुत्तरोपपातिकदशांगं, - ३ मुनि दीपरत्नसागरPage Navigation
1 ... 3 4 5 6