Book Title: Aagam 31 GANIVIDHYAA Moolam evam Chhaayaa Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 5
________________ आगम (३१) “गणिविद्या” - प्रकीर्णकसूत्र-८ (मूलं संस्कृतछाया) ----------- मूलं [१]-------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३१], प्रकीर्णकसूत्र - [०८] "गणिविद्या" मूलं एवं संस्कृतछाया प्रत १० प्रकी दिवसबकेषु लादि गणिवि ॥ अह गणिविजापइण्णयं ॥८॥ द्यायां बुच्छं बलाबलविहिं नववलविहिमुत्तमं विउपसत्थं । जिणवयणभासियमिण पवयणसस्थम्मि जह दिल wani ॥१॥८४७॥ दिवस १ तिही २ नक्खत्ता ३ करण ४ ग्गहदिवसया ५ मुहत्तं च ६। सउणपलं ७ लग्गवलं 41 Kा निमित्तपल ९ मुत्समवावि ॥२॥८४८॥ होरायलिआ दिवसा जुण्हा पुण दुबला उभयपक्खे । विवरीयं|81 दोराईसु य बलाबलविहिं बियाणाहि ॥३॥८४९॥ दारं ॥ पाडियए पडिवत्ती नत्थि विवत्ती भणति बीआए। तइयाए अत्यसिद्धी विजयग्गा पंचमी भणिया ॥ ४॥ ८५०॥ जा एस सत्तमी सा उ बहुगुणा इस्थ संसओ SURGEONSE सूत्रांक ||१|| दीप अनुक्रम अथ गाणे विद्याप्रकीर्णकम् ॥ ८॥ वक्ष्ये बलाबलविधि नववलविध्युत्तमं विद्वत्प्रशस्तं । जिनवचनभाषितमिमं प्रवचनशाने यथा | दृष्टम् ॥ १॥ दिवसाः १ तिथयो २ नक्षत्राणि ३ करणानि ४ प्रहदिवसाः ५ मुहूर्त च । ६ शकुनवलं ७ लपवलं ८ निमित्तबल PIS मुत्तममपि च ॥ २॥ होराबलिका दिवसा ज्योत्स्ना पुनर्दुर्वला उभयपक्षयोः । विपरीतं रात्रिषु च बलाबलविधि विज्ञानीहि ॥ ३॥ 11॥ ७० ॥ प्रतिपदि प्रतिपत्तिालि द्वितीयायां विपत्ति भणन्ति । नृतीयायामर्थसिद्धिं विजयामा पठामी भणिता ॥ ४ ॥ येषा सप्तमी सा तु बहु JANGatihani अथ दिवस एवं तिथि-द्वारम् वर्णयेते ~ 4~Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16