Book Title: Aagam 31 GANIVIDHYAA Moolam evam Chhaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ आगम (३१) “गणिविद्या” - प्रकीर्णकसूत्र-८ (मूलं संस्कृतछाया) ---------- मूलं [७६]------ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३१], प्रकीर्णकसूत्र - [०८] "गणिविद्या" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||७६|| ५० प्रकी- जा, गणहरे हत्थ वा बए। सुयक्संधाणुशाओ अणुमा गणिवायए॥७६ ॥ ९२२॥ निमिसेसुऽपसत्स. निमित्ता केषु ||सिविलेसुऽबलेसु य । सबकजाणि पजिजा, अप्पसाहरणं करे ।। ७७ ॥ ९२३ ॥ पसस्थेसु निमिसेसु, पस-1 विषुवला८ गणिवि-स्थाणि सपारमे । अप्पसस्थनिमित्सु, सबकवाणि वजए॥७८॥ ९२४ ॥ दिवसाओ तिही बलिओ तिहीउ बलता चायां बलियं तु सुपई रिक्खं । नक्खसा करणमाइंसु करणाउ गइदिणा पलिणो॥७९॥९२५॥ गहविणा मुहसा, मुहता सउणो बली। सउणाओ बलवं लग्गं, तो निमित्तं पहाणं तु ॥८॥९२६ ॥ बिलग्गाओ निमि-४ ॥७५॥ साओ, निमित्तवलमुत्सम । न तं संविजए लोए, निमित्ता जे पलं भवे ॥ ८१॥९२७॥ एसो पलाबलविही है समासओ कित्तिओ सुविहिएहिं । अणुओगनाणगझो नापको अप्पमत्तेहिं ॥ ८२॥ ९२८ ।। गणिविजापडण्णं सम्मतं ॥८॥ + दीप अनुक्रम [७६] मुलामनुज्ञां गणिवाचकयोः ॥ ७६ ॥ निमित्तेवप्रशस्तेषु नयेष्ववलेषु च । सर्वकार्याणि वर्जयेत् आत्मसंधारणं कुर्यात् ॥ ७७ ।। प्रश-11 |स्तेषु निमित्तेषु प्रशस्तानि सदाऽऽरभेत् । अप्रशस्तनिमित्तेषु सर्वकार्याणि वर्जयेत् ।। ७८ ।। दिवसातिथिलीयान् तिथेलीयस्तु श्रूयते | ऋक्षम् । नक्षत्रात्करणमाङः करणाद् प्रहदिना बलिनः ।।०९।। प्रहविनेभ्यो मुहू) मुहूर्ताच्छकुनो वली । शकुनाडूलवलमं ततो निमित्तं प्रधान तु ॥ ८० ॥ विलनानिमित्तानिमित्तवलमुत्तमम् । न तद्विद्यते लोके निमित्ताद् यदलवद् भवेत् ॥ ८१॥ एष बळावलविधिः समासतः | W कीर्तितः मुविहितैः । अनुयोगज्ञानप्राशो ज्ञातव्योऽप्रमत्तैः ।। ८२ ॥ इति गणिविद्याप्रकीर्णकम् ॥८॥ ॥ ५॥ JAHEduadihemindian मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र ३१) “गणिविद्या” परिसमाप्त: ~14~


Page Navigation
1 ... 13 14 15 16