SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् | अध्यात्मदर्शना त्वमपराहतमेव, अभिहितञ्च - एसो से अत्थनाणम्मि - इति (उपदेशपदे)। उक्तत्रयाभ्यासफलरूपां तुर्यामाह भूमिकात्रितयाभ्यासा-च्चित्ते तु विरतेर्वशात् / सत्त्वात्मनि स्थिते शुद्धे, सत्त्वापत्तिरुदाहृता // 5-30 // तात्त्विको हि विरागोऽवश्यं भवति विरतिपर्यवसायी, अन्यथा तत्त्वायोगात्, अत एव पारमर्षम् - जया णिव्विदए भोए जे दिव्वे जे य माणुसे / तया चयइ संजोगं सब्भितरबाहिरं - इति ( दशवैकालिके)। सद्धि रत्नत्रितयमेव सज्ज्ञानादिलक्षणम्, तस्यात्मनि परिणतिः सत्त्वापत्तिरित्यस्याः सान्वर्थता / न च विरतिमात्रलाभे त्रितयलाभाभाव इति वाच्यम्, तदाक्षिप्तत्वात्पूर्वद्वयलाभस्य, तदाह वाचकमुख्यः - पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः - इति (प्रशमरतौ)। एतच्चतुष्काभ्यासपरिणामरूपां पञ्चमीमाह दशाचतुष्टयाभ्यासा-दसंसर्गकला तु या। रूढसत्त्वचमत्कारा, प्रोक्ताऽसंसक्तिनामिका // 5-31 // तथा चोपजायत एव स्वभ्यस्तरत्नत्रयाणां पद्मपत्रवन्निरुपलेपभावयोगादसञ्जनम्, तथा चागमः - पुक्खरपत्तं व णिरुवलेवे - इति (कल्पसूत्रे) / सेयं रत्नत्रयाभ्यासप्रकर्षप्रसूता स्फूतिरेवात्र रूढसत्त्वचमत्कारेतिपदेनाभिहितेति CCCCCCCCCCCoeeeeeeeee
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy