________________ महोपनिषद् अध्यात्मदर्शना शास्त्रसज्जनसम्पर्क-वैराग्याभ्यासपूर्वकम् / सदाचारप्रवृत्तिर्या, प्रोच्यते सा विचारणा // 5-28 // विचरत्यनयाऽऽत्मा श्रेयःसञ्चर इतिनिरुक्तियोगात् / ननु निरुक्तिसमन्वयेऽपि न ज्ञानरूपमिदम्, अपि तु al क्रियारूपम्, अतो ज्ञानभूमित्वेनास्योपन्यासोऽनुचित इति चेत् ? न, परमार्थतस्तयोरन्योऽन्यानुविद्धस्वरूपत्वात्, तात्त्विकक्रियाया ज्ञानसचिवत्वनियमात्, वास्तवज्ञानस्य च सक्रियत्वध्रौव्यात्, नैतत् स्वमनीषिकयैवोच्यते, उपनिबन्धनमप्यस्य पारमर्षम् - जं सम्मं ति पासहा तं मोणं ति पासहा - इति (आचाराले) / अन्वाह - अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते / आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते - इति (शास्त्रवार्तासमुच्चये)। इत्थञ्च क्रियारूपत्व एषा विशुद्धतरज्ञानभूमिकेति ज्ञेयम् / उक्तद्वयपरिणामरूपां तृतीयामाह विचारणाशुभेच्छाभ्या-मिन्द्रियार्थेषु रक्तता / यत्र सा तनुतामेति, प्रोच्यते तनुमानसी // 5-29 // भवति हि विरागगर्भचिन्तनपरस्य सद्गुरूपदिष्टाकुटिलमार्गेण योगमभ्यस्यतो विषयानुरागहासः, स च तत्त्वतस्तकलङ्कितमानसतानवमेवेति सान्वर्थेयं भूमिका / ज्ञानफलं हि विरागः, अतो फले हेतूपचारादस्या अपि ज्ञानभूमिका