________________ महोपनिषद् अध्यात्मदर्शना अहो नु चित्रं यत्सत्यं, ब्रह्म तद्विस्मृतं नृणाम् / तिष्ठतस्तव कार्येषु, माऽस्तु रागानुरञ्जना // 4-132 // अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः / अविद्यमाना याऽविद्या, तया विश्वं खिलीकृतम् // 4-133 // इदं तद्वज्रतां यातं, तृणमात्रं जगत्त्रयम् // 4-134 // ननु चाविद्यमानाविद्याया अपि कार्यकृत्त्वे वन्ध्यापुत्रादेरपि तत्त्वापत्तिरिति चेत् ? सत्यम्, अत एवैष व्यपदेशस्तत्कुत्सितताद्यभिसन्धाय गुणगणविशिष्टतत्सत्तानिषेधपरो दृष्टव्यः / एवमेव-नास्ति माया च वस्तुतः - (पाशुपतब्रह्मोपनिषदि) इत्यादीन्यपि वचनानि समाधेयानि, अन्यथोक्तापत्तिध्रौव्यात्, तदुक्तम् - माया सती चेद् व्यतत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः / मायैव चेदर्थसहा च तत् किं माता च वन्ध्या च भवत्परेषाम् - इति (अन्ययोगव्यवच्छेदद्वात्रिंशिकायाम् / तथा - नासतः, अदृष्टत्वात् - इति (ब्रह्मसूत्रे)। वस्तुतस्तु याऽऽत्मनोऽनन्तज्ञानदर्शनादिशक्तिः, यन्निरुपमानन्दसन्दोहशालित्वम्, यच्चास्य सर्वशब्दातीतं परमस्वरूपम्, तस्य पुरस्तादतीव क्षुद्रतयाऽसत्प्रायाऽविद्या-इत्याशयेन तस्या अविद्यमानत्वमुक्तं वेद्यम्, महात्मनामनृत