SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना 90041000000000001 पारमार्थिकज्ञानस्वरूपत्वाद् ब्रह्मण इत्याशयः / एवम् - उक्तरीत्या, ब्रह्मपरिज्ञानादेव-स्वस्वरूपावगमादेव, उपायान्तराणामपि वस्तुत एतदुपायत्वेन पारिशेषन्यायादस्यैवोपायत्वसिद्धेः, मर्त्यः - मनुष्यः, भूयो भूयो मृत्युगोचरतां गच्छन् सर्वो वाऽपि संसारी जीवः, अमृतो भवेत्, ब्रह्मपरिज्ञानपीयूषपरिणतेस्तत्पर्यवसानत्वात् / युक्तं चैतत्, यदज्ञानेन यत्प्रसूतिस्तज्ज्ञानस्य तन्निवर्तकत्वस्य नैसर्गिकत्वात्, तथा चोक्तम् - यदज्ञानाज्जगज्जातं यद्विज्ञानाद्विलीयते - इति (अध्यात्मप्रदीपिकायाम्) / ननु च कथन्नामाऽऽत्मज्ञानमात्रेण भवान्त इति चेत् ? अत्राह भिद्यते हृदयग्रन्थि-श्छिद्यन्ते सर्वसंशयाः / क्षीयन्ते चास्य कर्माणि, तस्मिन् दृष्टे परावरे // 4-82 // हृदयग्रन्थिः - हृद्गतघनरागादिपरिणामः, भिद्यते - निशातपरशुनिहतफलकवद् भेदमापद्यते, तथा सर्वसंशया: - कृत्स्नतत्त्वाऽऽरेकाः, छिद्यन्ते - असिप्रहततन्तुवच्छेदगोचरीभवन्ति, फलशेषमाह अस्य - शुद्धात्मस्वरूपसाक्षात्कर्तुः, कर्माणि च क्षीयन्ते, निरिन्धनानलवत्तदेकगतिकत्वात्तेषाम्, कदा नु भवत्येतदत्यद्भुतमित्याह - तस्मिन् परावरे दृष्टे सति, तथा च तत् परात्परं तत्त्वं यदा दृश्यते तदा तद् घटाकोटिमाटीकते, उक्तञ्च - तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय - इति ( यजुर्वेद)। सर्वोऽपीतरपदार्थसार्थगोचरो रागः परमतत्त्वादर्शनहेतुकः, अतस्तद्दर्शने सति FREEEEEEEEEEEEEEE
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy