SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना ब्रह्मणा तन्यते विश्वं, मनसैव स्वयम्भुवा / मनोमयमतो विश्वं, यन्नाम परिदृश्यते // 4-50 // यदि हि ब्रह्मैव विश्वस्रष्टा, तदा स मनोरूप एव साङ्गत्यमुपैति, लक्षणसमन्वयात् / अतो मुमुक्षुणा तदभावे यतितव्यम्, निदानाभावस्य फलाभावानतिरेकात् / तदभावापादनमेवावगमयति सङ्कल्पनं मनो विद्धि, सङ्कल्पस्तत्र विद्यते / यत्र सङ्कल्पनं तत्र, मनोऽस्तीत्यवगम्यताम् // 4-52 // सङ्कल्पमनसी भिन्ने, न कदाचन केनचित् / / सङ्कल्पजाते गलिते, स्वरूपमवशिष्यते // 4-53 // यद्भावे स्वरूपकालुष्यम्, तद्विगमे विशुद्धतदवशिष्टताया आवश्यकत्वात् / एवञ्च अहं त्वं जगदित्यादौ, प्रशान्ते दृश्यसम्भ्रमे / स्यात्तादृशी केवलता, दृश्येऽसत्तामुपागते // 4-54 //
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy