SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना सौचित्ययोगफला हि तुरीयपदाभिहिता परमोज्जागरदशा / यस्यां सर्वथा कृतकृत्यतापरिणते: स्वरूपावस्थितिरित्याशयः / एतत्प्रतिबन्धिका त्वनुचितप्रवृत्तिः, साऽपि तत्तत्परपरिणतियोगात्, सैव सर्वानर्थनिबन्धनं संसारपाश इत्याह दृष्टद्देश्यस्य सत्तान्तर्बन्ध इत्यभिधीयते / दृष्टा दृश्यवशाद् बद्धो, दृश्याभावे विमुच्यते // 4-47, 48 // दृश्यं हि तदैवान्तःसत्ता बिभर्ति, यदात्मनि तदुपलेपस्स्यात्, आदर्शोपमे साक्ष्यात्मनि प्रतिबिम्बभावं भजमानानामपगच्छतां च कः स्थायिभावः ? वस्तुतस्तदन्तस्तत्सत्ताया अप्यभावात्, प्रतिबिम्बमात्रत्वात् / इयं च सिद्धानतिशयिदशेति मुक्तिरेवेति सूक्तम् - दृश्याभावे विमुच्यते - इति / अपि च दृश्यसत्कान्तर्गतसत्तैव बहिर्गतदृश्ययोनिरिति सैव संसारपदवाच्या, तद्धेतोरेवेतिन्यायात् / एतदेव विधान्तरेण व्यनक्ति मनसैवेन्द्रजालश्री-जगति प्रवितन्यते / यावदेतत्सम्भवति, तावन्मोक्षो न विद्यते // 4-49 //
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy