SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना गुरुशास्त्रोक्तमार्गेण, स्वानुभूत्या च चिद्धने / ब्रह्मैवाहमिति ज्ञात्वा, वीतशोको भवेन्मुनिः // 4-25 // स्वरूपसञ्ज्ञानतो हि गतस्य परत्वावगमात्, स्वस्य चासम्भवदपनयनत्ववेदनाच्चानुत्थानपराहतिरेव शोकस्य / न हि भावनामात्रतो देहपार्थक्यसंवेदनेन स्वरूपसञ्ज्ञानम्, अपि तु विवेकभावनासचिवातः सर्वज्ञोक्तप्रकारेण तितिक्षात इत्याह यत्र निशितासिशतपातनमुत्पलताडनवत्सोढव्यम् / अग्निना दाहो हिमसेचनमिव / अङ्गारावर्तनं चन्दनचर्चेव / निरवधिनाराचविकिरपातो निदाघविनोदनधारागृहशीकरवर्षणमिव / स्वशिरश्छेदः सुखनिद्रेव / मूकीकरणमाननमुद्रेव / ___बाधिर्यं महानुपचय इव / इदं नावहेलनया भवितव्यमेवं दृढवैराग्याद्वा भवति / द्विविधा ह्यवहेलना भवति - प्रद्वेषप्रसूता, माध्यस्थ्योद्भूता च / आद्या भवहेतुतया त्याज्या, आर्तध्यानरूपत्वात्, FFFFFFFFFFFFFFFFFFFE प
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy