SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना शैशवे गुरुतो भीति-र्मातृतः पितृतस्तथा / जनतो ज्येष्ठबालाच्च, शैशवं भयमन्दिरम् // 3-33 // एवं देहस्य बालत्वावस्था साध्वससङ्कलतयाऽनभिप्रेतफलेत्यभिप्रायः / यौवनदशामधिकृत्याऽऽह स्वचित्तबिलसंस्थेन, नानाविभ्रमकारिणा / बलात्कामपिशाचेन, विवशः परिभूयते // 3-34 // क्लेशैकहेतुत्वात्कामानाम्, तथा च पारमर्षम् - कामभोगाणुराएण केसं संपडिवज्जइ - इति (उत्तराध्ययने) / न चास्तु पारलौकिक: क्लेशः, ऐहिकरत्यैवास्माकं परितुष्टिरिति वाच्यम्, इहलोकेऽपि दुःखसन्दोहनिबन्धनत्वात्कामानाम् / उक्तञ्च - इहलोए चेव कामा कारणं वहबंधणाणं, कुलघरं इस्साए, निवासो अणुवसमस्स, खेत्तं विसायभयाणं - इति (समरादित्यकथायाम् ) / एवञ्च मदनोन्मादविडम्बनापराहततया तारुण्यस्याप्यसारतामुपपाद्य वार्धक्यस्य तामाह दासाः पुत्राः स्त्रियश्चैव, बान्धवाः सुहृदस्तथा / हसन्त्युन्मत्तकमिव, नरं वार्धककम्पितम् // 3-35 // तथा च स्वोपकृतकृतस्वोपहासावज्ञादेरत्यन्तमसह्यतयेहैव नरकवेदनामनुभवति वृद्धः, अतो देहस्य जराजर्जरदशाऽपि
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy