SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना 00000000 वैषम्यमात्रप्रभवत्वात्पुनर्भवस्य / अत एव साम्यशिखरिशिखरदशामेवोपदेष्टि अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने ! / सर्वं त्यक्त्वा मनः पीत्वा, योऽसि सोऽसि स्थिरो भव // 6-5 // किलाकर्तृत्वभावनेऽप्येतद्विभावनकर्तृत्वेन स्वसंवेदने सति स एव कर्तृबुद्ध्यादिलक्षणप्रत्यपायप्रसक्तिः, अतोऽथवेत्यादिनाऽयं पक्षोऽपि प्रदर्शितः / अत एवाभिहितम्-नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन - इति ( अध्यात्मसारे) / तदिदमेव मन:पानं यत्तत्कायवाप्रवृत्त्याः सांसिद्धिकरूपेण भावेऽपि मनसो निरुपलेपता, आत्मपीतत्वेनासत्प्रायतां नीतत्वात् / योऽसीत्यादि, यत्किञ्चिद्भवनेच्छाया एव साध्यपरिपन्थितया त्याज्या सेति भावः, यदाह - मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति / अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् - इति (अष्टावक्रगीतायाम् ) / ततोऽपि शेषस्थिरसमाधानो, येन त्यजसि तत्त्यज / चिन्मनः कलनाकारं, प्रकाशतिमिरादिकम् // 6-6 // शेषस्थिरसमाधानः, कर्त्तव्यादिमतेरपासनान्निश्चलसमाधेरेवावशिष्टत्वात्, येन - कर्त्तव्यत्यागगोचरसूक्ष्ममनसा, त्यजसि - तत्तत्स्थूलमति परिहरसि, तत् प्रकाशतिमिरादिकं कलनाकारं चिन्मनः - चित्स्वरूपसम्प्राप्त्यनुगुणं 10000000 111
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy