SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् मनोऽपि त्यज, तस्यापि त्वत्स्वरूपसाधने करणमात्रतया त्वत्स्वरूपत्वायोगात्, व्यतिरिक्तत्वात् / इत्थञ्च वासनां वासितारं च, प्राणस्पन्दनपूर्वकम् / समूलमखिलं त्यक्त्वा, व्योमसाम्यः प्रशान्तधीः // 6-7 // हृदयात्सम्परित्यज्य, सर्ववासनपङ्क्तयः / यस्तिष्ठति गतव्यग्रः, स मुक्तः परमेश्वरः // 6-8 // व्योमसाम्यः, वासनादितत्तदुपाधिविगमे गगनसादृश्यस्यैवावशिष्टत्वात्, सत्तामात्रत्वयोगात्, स चैवम्भूतो मुक्त | एव, एतदन्यत्तत्स्वरूपाभावात्, अत एवासौ परमेश्वरः, स्वातन्त्र्यावाप्ततत्पदत्वात्, यदुक्तम् - स्वातन्त्र्यात्सुखमाप्नोति 9 स्वातन्त्र्याल्लभते परम् / स्वातन्त्र्यान्निवृत्तिं गच्छेत् स्वातन्त्र्यात् परमं पदम् - इति (अष्टावक्रगीतायाम्) / तस्मात् यदस्तीह तदस्तीह, विज्वरो भव सर्वदा / यथाप्राप्तानुभवतः, सर्वत्रानभिवाञ्छनात् // 6-14 // यदस्तीह किञ्चिदपि शीतोष्णादिप्रयुक्तं सुखादि, तदस्तीह, सदसत्करणेऽप्रत्यलत्वात्तव, तस्मात् सर्वदा - मरणान्तोपसर्गोपनिपातादिकालेऽपि, विज्वरः - आत्माश्रितकर्तृत्वमतिलक्षणज्वरविनिर्मुक्तो भव, तत्त्वतस्तन्मात्रपर्यवसितत्वाद् 學得离强离魯魯魯魯萬萬萬萬萬萬萬萬萬萬萬
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy