SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना जीवस्य तण्डुलस्येव, मलं सहजमप्यलम् / नश्यत्येव न सन्देह-स्तस्मादुद्योगवान् भवेत् // 5-186 // ज्ञानक्रियासमुच्चये सर्वज्ञनिर्दिष्टे यतितव्यं मुमुक्षुणेत्यत्रोपदेशसर्वस्वम्, तदार्षम् - नाणकिरियाहिं मोक्खो - इति (विशेषावश्यकभाष्ये), अन्यत्रापि - उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः / तथैव ज्ञानकर्मभ्यां जायते परमं पदम् // केवलात् कर्मणो ज्ञानान् न हि मोक्षोऽभिजायते / किन्तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः- इति (योगवाशिष्ठे) / अस्यैव - ज्ञानक्रियासमुच्चयस्य सन्तताभ्यासेन स्वरूपसंवेदनविशुद्धेर्यत्पर्यवस्यति, तदाह सर्वत्राहमकर्तेति, दृढभावनयाऽनया / परमामृतनाम्नी सा, समतैवावशिष्यते // 6-2 // कर्तबुद्धिर्हि सर्वाहङ्कारममकारादिवैषम्यैकजननी, तदभावे च तदभावात् पारिशेषनीत्या समतामृतसिद्धिरिति न किञ्चिदनुपपन्नम् / तत्सिद्धौ च यद् भवति, तदाचष्टे समता सर्वभावेषु, याऽसौ सत्यपरा स्थितिः / तस्यामवस्थितं चित्तं, न भूयो जन्मभाग्भवेत् // 6-4 // 萬萬萬萬萬萬萬鲁習習習習習習当当
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy