SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना तत्त्वज्ञान एव यतितव्यमिति / मैवम्, ज्ञानस्यापि क्रियाजननद्वारेण मुक्तिहेतुत्वोपगमात्, वस्तुत उभयसमुच्चयस्यैव सिद्धिसाधकत्वात्, रथन्यायादन्धपङ्गनिदर्शनाच्च, यदागमः - हयं नाणं कियाहीणं हया अन्नाणओ किया। पासंतो पंगुलो दड्डो धावमाणो अ अंधओ // संजोगसिद्धीइं फलं वयंति न हु एगचक्केण रहो पयाइ / अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा - इति ( आवश्यकनियुक्तौ ) / न चैवं-ज्ञानेनैव हि संसारविनाशो नैव कर्मणा - (रुद्रहृदयोपनिषदि) - इत्यादिवचसां का गतिरिति वाच्यम्, तात्पर्यावगमात्सद्गतेरेव सद्भावात् / तथा च 'नैव कर्मणे'त्यत्र ज्ञानशून्यान्धक्रियातुल्यानुष्ठानेन संसारविनाशो नैव सम्भवति, तत्सम्भव एवमेव सर्वेषामपि यत्किञ्चिदनुष्ठानयोगेन सिद्धिप्रसङ्गादित्याशयः / कारुणिका हि शास्त्रकारा यथाशिष्यमुपनिषदमुपदिशन्ति / अतो यो ह्यन्धक्रिययैव तोषमुपगच्छन्नात्मानं मुक्तिसाधकं मन्यते, तम्प्रत्येष उपदेशः, यन्न ज्ञानेन विना तव कल्याणम्, कन्यां विना विवाहासम्भववत्, तदुक्तम् - उपासनां विना ज्ञानात् केवलाच्चेद् विमुक्तता / कन्यां विना विवाहस्स्यात् केवलेन वरेण हि - इति (रामगीतायाम् ) / अतः क्रियाया अपि मुक्तिसाधकत्वमभ्युपेयम् / एतदाशयेनैवाह तण्डुलस्य यथा चर्म, यथा ताम्रस्य कालिमा / नश्यति क्रियया विप्र, पुरुषस्य तथा मलम् // 5-185 // 109
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy