________________ महोपनिषद् अध्यात्मदर्शना प्रदीपे)। ततोऽपि प्रक्षीणचित्तदर्पस्य, निगृहीतेन्द्रियद्विषः / पद्मिन्य इव हेमन्ते, क्षीयन्ते भोगवासनाः // 5-77 // चित्तदर्प इन्द्रियानिग्रहश्च भोगवासनाजीवनम्, अतस्तद्विरहे तत्क्षय उपपन्न एव, जलविरहे मीनक्षयवत् / तस्मात् तावन्निशीव वेताला, वसन्ति हदि वासनाः / एकतत्त्वदृढाभ्यासा-द्यावन्न विजितं मनः // 5-72 // तावदेव हृदि वासनावेतालविलासः, यावन्ननोविजयविभाकरोदयेनाखिलान्तःसन्तमसतमिस्रान्त इति भावः / नन्वभिमतैवास्माकं तु वासना, तत्तत्संसारसुखहेतुत्वादिति चेत् ? अत्राह आस्थामात्रमनन्तानां, दुःखानामाकरं विदुः / अनास्थामात्रमभितः, सुखानामालयं विदुः // 5-85 // वासनातन्तुबद्धोऽयं, लोको विपरिवर्तते / सा प्रसिद्धाऽतिदुःखाय, सुखायोच्छेदमागता // 5-86 // CCCCCCCCCCCCCCCcccccee