SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना एषा हि जीवन्मुक्तेषु, तुर्यावस्थेति विद्यते / विदेहमुक्तिविषयं, तुर्यातीतमतः परम् // 5-35 // जीवन्मुक्तिस्तुर्यावस्था / मुक्तिस्तदतीता / पर्यवसितमाहसङ्कल्पसङ्क्षयवशाद् गलिते तु चित्ते, संसारमोहमिहिका गलिता भवन्ति / स्वच्छं विभाति शरदीव खमागतायां, चिन्मात्रमेकमजमाद्यमनन्तमन्तः // 5-53 // (वसन्ततिलका) सत्यां तु मिहिकायां क्षितिरपि न प्रतिभासते सम्यक्, तदाऽऽकाशस्य तु कथैव केति तद्विगलने यथाऽऽकाशनैर्मल्यमनुकूल योगतः, तथा चरमावर्तादिसामग्री प्राप्य शरदृत्वाधुपमां चिदाकाशविमलतेति भावः / सोऽयं सङ्कल्पसङ्क्षयलभ्य आत्माभ्युदय न मनोजयादन्तरेण शक्य इत्याह हस्तं हस्तेन सम्पीड्य, दन्तैर्दन्तान् विचूर्ण्य च / अङ्गान्यङ्गैरिवाक्रम्य, जयेदादौ स्वकं मनः // 5-75 // मनसो विजयान्नान्या, गतिरस्ति भवार्णवे परमयोगरूपत्वात्तस्य मोक्षयोजनावन्ध्यनिबन्धनत्वात्, उक्तञ्च - मनोजयान्नास्ति परोऽपि योगः - इति (हृदय 100
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy