SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रथमस्कन्धे सर्गः 14|| जाना // 47 // हंसस्य नलसमीरे गमनम्।। // 48 // // 49 // // 50 // इति भवद्विरहादसमञ्जसं किमपि तस्य वरोरु ! विजृम्भते मतिमति ! दमयन्ति ! दन्तिदन्तद्युतिमतमोमयमुत्तमं तमन्तः / मदय दयितमेनमत्यमायं मुदितमुदाचसुदन्तदत्तमोदम् लोलानिलेनाननुनूननुन्ना नानालिलीलोल्लललं लुलाना / नूनेन नूनं नलिनाननेन नलेन लीना ललने! ललालम् तत् साम्प्रतं तव बिभर्तु स सङ्गमाशां द्राक् साधयामि युवयोर्युवकृत्यमेतत् / इत्यभ्युदीर्य रुदतीमनुगृह्य भैमी रेमे विहायसि विहाय वनं विहायः हा कुत्र तिष्ठसि ? विशारद ! शारदाभ्रशुभ्रप्रभ ! त्वमिह वल्लभ ! शारदायाः। हा हंस हंस ! किमहं सहसा विमुक्ता मुक्तात्मनेव भवता भवता विदूरम् एवंविधानि विविधानि विपश्चयन्तीमेकाकिनी विपिनसीमनि सान्द्रमोहाम् / तन्मार्गदर्शनपराः परमचित्ताः सख्यः समेत्य परितः परिवरेनाम् किं वेपसे सखि ! कुतोऽपि भयं कथं ते ? कुत्राऽऽगताऽसि पदवी तव विस्मृता किम् / मुग्धे ! विमुश्च रुदितं गृहमेहि यामेत्युक्तेति सा द्रुतमनीयत वेश्म तामिः आमन्त्रयन्निव समस्तदिगीशवृन्दान् द्राग् वीजयन्निव दिशस्तरुणाकतप्ताः / III RISII AREIGATHII - III IASHII II IIIIIIII // 51 // // 52 // // 53 // // 28 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy