SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ // 40 // A THIISISile // 41 // // 42 // एकैव वाङ्मनसयोः पदवी यतो मे नैतन्मम प्रचलति प्रलयेऽपि वाक्यम् किं प्रार्थ्यसे चिरतरं चतुरोऽसि यस्मात् ? किं शिष्यसे च समये भणितुं बुधोऽसि / / त्वत्तः सुसिध्यतु तवापि ममायमर्थो देहान्तरेऽपि मम शक्तिरिमं विधातुम् जानामि नैषधमहं नृपतिं पुराऽपि देहं वहामि सकलं तदिदं तदर्थे / कर्तुं मया परिचयं सुचिरं त्वमुक्तस्तुभ्यं नमोऽस्तु कुरु कार्यमिदं मदीयम इति स तां मुदतीं नुदतीं जगौ यदि तवैष तनूदरि ! निश्चयः। शृणु ततस्त्वमपि प्रियवादिनि ! त्वयि नलप्रहितोऽहमुपागतः मृतवतस्तव विस्मृतिजं भयं विरह एव दुनोति च जीवतः। मरणजीवितयोरधुनान्तरे तव कृते तरलाक्षि ! भवत्प्रियः विविधमागधपान्थजनश्रुतां स सततं भवतीमनुचिन्तयन् / अपरराजसुताजनसङ्गमप्रभवसौख्यशतैरपि वश्चितः कुवलयं वलयं च विलुम्पति स्वभवनं च वनं च विमुश्चति / अकरुणं करुणं प्रतिभाषते स विभवेऽपि भवेऽपि गतस्पृहः मनसि दुःस्थितता कृशता तनौ भ्रमति चित्तमथ स्खलितं गिराम् / 43 // // 44 // // 45 // IASHIA1A1 // 46 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy