________________ // 33 // प्रथमस्कन्धे सर्गः 14 // 34 // // 27 // दमयन्तीसमीपे कृतं पक्षीराजेन नलनृपस्य वर्णनम्॥ // 35 // II-IIIEIGANSHI AISHI NIFICATE इन्दुर्जाद्यहरः स्वरस्तनुधरश्चिन्तामणिश्चेतनः पुंरूपा च सरस्वती शतमखो मानुष्यमुद्राङ्कितः उडुगणपरिमाणं केन शक्यं विधातुं ? नवजलधरधाराः को हि संख्यातुमीशः। क नु कणगणनं वा वारिधेर्वालुकानां ? क्व किल नलगुणानां प्राप्यते सुभ्र ! पारः इत्यसौ तव विनोदहेतवे तच्चरित्रकणिका मयोदिता / कम्बुकण्ठि ! गमनोत्सुकोऽधुना कि प्रियं वद पुनः करोमि ते? अथ नरपतिपुत्री विस्मिता वाचमूचे खग ! सुकृतिचरित्रं शृण्वतः कस्य तृप्तिः / यदि पुनरपि किश्चित् कर्तुकामः प्रियं मे तदिह मम लिखित्वा नैषधं दर्शयेति खगनखलिखितस्य मापतेः साऽपि रूपं निरुपमरमणीयं मन्मथार्ता निरूप्य / श्रमजलकलिताही कम्पमाना वरोरुः स्वमथ झटिति हारं तस्य कण्ठे चकार / अथ जय जय भद्रं जीव जीवेति जल्पन् ननु किमिदमिति द्राक तामपृच्छद् विहङ्गः / सजलनयनपक्ष्मासन्नकण्ठी च साऽपि सरपरवशचित्ता मुक्तलजं जजल्प तन्मुश्च मोहमिह हंस ! गृहाण हारं यस्यैष तस्य भवताऽपि समर्पणीयः / कोऽयं कृतस्य करणेऽपि परिश्रमस्ते 1 मा दिव्यदर्शन ! भजिष्यसि निष्फलत्वम् मा मे विचिन्तयसि कश्चन बालभावं न त्वं भविष्यसि मृषा तदलं विचिन्त्य / // 36 // // 37 // // 38 // // 39 // 7 //