________________ सर्व:१३ दमयन्तीसमीपे कृतं. पक्षीराजेन नलनृपस्य वर्णनम् // Hall 9 INI 4 IMEIA * ISRII 4 ISRII & IM त्रिपर्णी तिक्तगन्धा च श्वेतपुष्पा सदाफला / तस्य सर्वोत्तमे शृङ्गे हिंसमिश्राऽस्ति सौषधिः॥४६॥ एवमुक्त्वा समाचख्यौ तं मन्त्रं नृपसूनवे / तेनाधिवासितोऽश्वोऽसौ यामार्द्धन ययौ गिरिम् / / 47 // तत्र वित्रास्य शार्दलान् तामादाय महौषधिम् / कालेन तावता भूयः स प्राप मुनिसन्निधौ // 48 // तस्याः स्पर्शनमात्रेण मुनिरुत्कीलितोऽभवत् / स प्रत्यागतचैतन्यो नलमित्यम्यनन्दयत् // 49 // श्रीवशीकरणचूर्णमुष्टयो धर्मसृष्टिपरमाणुवृष्टयः / त्वां पुनन्तु जगदेकपावना वीतरागपदपापांसवः // 50 // स वासवाच्याहिविलासहंसः सहसमाः शम्भुरधीसमासः / समाः सहस्राणि मुदे सदा सः सदासनः खात्मविलासवासः // 51 // कुमार ! निर्वर्तितसर्वसारपरोपकारप्रकरप्रकार ! / / जानामि कामं भवता समानो मानोभतो नात्र भविष्यतीति // 52 // तत सर्वथा नः प्रियमाचरिष्यन् संमोहनादीनि महामहांसि / हिंसाविवर्ज विजयप्रदानि त्वं जृम्भकास्त्राणि गृहाण वीर ! . बहुविधमिति जल्पन जृम्भकास्त्राणि तस्मै शमजलधिरदत्त श्रीधराचार्यवर्यः / तदनु समयमात्रप्राप्तसैन्यं तदानीं व्यधित हृतमनस्कं धर्मकर्मोपदेशः // 54 // MSRIASII II AII IIIII . // 25 //