SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ DISHI ISHI II II II II | न च सा प्रहरावं संप्राप्ताऽपि फलप्रदा / यतः कीलनविद्येयं मध्याह्ने प्राणहारिणी // 32 // तदेतदधुनाऽस्माकं सानिध्यं कः करिष्यति / परार्थेन यतः पृथव्यां कोऽपि क्लेशसहः पुमान् // 33 // इदं संप्रति संप्राप्तं त्रयाणां मरणं ध्रुवम् / अयमित्थं प्रभुस्तावत् मृत्युमाप्स्यति निश्चितम् // 34 // आचार्ये च विपन्नेऽस्मिन् ममानशनमेव हि / अग्रे च गुरुणा साकं मृत्युरङ्गीकृतो मया // 35 // हा हन्त ! राजपुत्रीयं रक्षिताऽपि न रक्षिता / विमुञ्चति यतः प्राणान् गुरुमृत्यौ मनस्विनी // 36 // इति तस्य वचः श्रुत्वा शोकास्य तपस्विनः / नलस्तं निःश्वसन्नूचे परदुःखेन दुःखितः // 37 // तपस्विन् ! राजपुत्रोऽहं लक्षणानि चतानि मेन चास्ति निबिडक्रुद्धात् कृतान्तादपि मे भयम् // 38 // किन्तु वाहनमेतन्मे समर्थमपि सर्वथा। प्रहरात पुण्डरीकाद्रौ यातायातक्षम न हि // 39 // अयं च भगवान् क्षीणो व कालहरणं क्षमः / असमर्थ परार्थेषु धिग् मां मिथ्याभिमानिनम् // 40 // ततः प्रमुदितःप्रोचे मुनिशिष्यो नृपात्मजम् / हन्त ! सिद्धानि कार्याणि कुमार! त्वयि संमुखे // 41 // प्रसादात् पूज्यपादानां यन्ममास्ति सुशिक्षितः / बलातिवलयोर्भेदो मन्त्रोऽश्वहृदयाभिधः // 42 // मन्त्रं पठितसिद्धं मे गृहाण पुरुषर्षभ ! / यत्प्रभावेण जायन्ते सपक्षा इव वाजिनः // 43 // न किश्चिद् दमासन्नं शीतमुष्णं क्षुधं तृपम् / न च भूमिमभूमि वा जानन्ति ययवो यतः॥४४॥ तत्सङ्क्रान्तमिमं वाहमारुह्य बजतस्तव / द्वियोजनशतान्तेऽपि पुण्डरीकाचलः पुरः // 45 // IIEII-IIFISHIFIEIN ISRIFIE
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy