SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ दमयन्ती प्रथमस्कन्धे सर्गः१३ // 24 // समीपे कृतं पक्षीराजेन नलनृपस्य वर्णनम् // SINATIlAISII ARIINISAIIANSHIP श्रान्तश्च भगवानस्मिन् विशश्राम सरस्तटे / वैयावृत्यं च कुर्वाणो बभूवाहं प्रभोः क्षणम् // 18 // अत्रान्तरे दुराचारः कश्चिद् विद्याधराधमः / राजपुत्रीमिमां हृत्वा चचाल गगनाध्वना // 19 // तमन्यः संमुखायातः कन्यार्थी व्योम्नि रुद्धवान् / द्वन्द्वयुद्धं तयोरासीत् खड्गाखगि भुजाभुजि // 20 // तत्र क्षणे कुमारी च स्वं मुमोच विमानतः / पपात चलकल्लोलपल्वले लोललोचना // 21 // उल्लवथ च सरः शीघ्रं विदग्धा नृपनन्दिनी / भगवन् ! रक्ष रक्षेति बुवाणा प्रभुमभ्यगात् // 22 // जालन्धराधिराजस्य सुताऽहं कनकावली / विद्याधरभयत्रस्ता प्राप्ताऽस्मि शरणं तव // 23 / / इति भीतां प्रजल्पन्तीमिमामाश्वासयन् मुनिः। जाङ्गुलीविद्यया विद्वान् चक्रे सर्वाङ्गरक्षितम् // 24 // विद्याधरोऽपि पापात्मा प्रतिमल्लं विजित्य तम् / प्रहारजर्जरः प्राप गृहीतुं सुमुखीमिमाम् // 25 // ततो विद्याप्रभावेण करालव्यालमालिनीम् / निधिलक्ष्मीमिवापुण्यः स्पष्टुमेतां न शक्नुवान् // 26 // मुनिशक्तिमिमां ज्ञात्वा सोऽपि कोपारुणेक्षणः / कीलयित्वा मुनि पापी निर्ययौ व्रणजर्जरः // 27 // सेहे च तत् प्रभुः सर्व कुर्वाणः कर्मनिर्जराम् / आत्मरक्षां न कुर्वन्ति सच्चवन्तो मुमुक्षवः // 28 // अस्ति चास्य प्रतीकारः पुण्डरीकाचले परं / मायानिर्मूलनी नाम महावीर्या महौषधिः // 29 // द्वात्रिंशल्लक्षणः कश्चिद् राजपुत्रो युवा यदि / समानयति तच्छाखां वेगादसमसाहसः // 30 // (युग्मम् ) न हि तां सहसा कोऽपि नरः सत्त्वविवर्जितः। सिंहव्याघवृकव्याप्तां नेतुं दिव्यौषधि क्षमः // 31 // DISHI
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy