________________ II-III AIILAIIIIII ISIS ISRK तन्वि! मामनुगच्छन्ती श्रमिताऽसि मया चिरम् / तद्यलीकापनोदाय प्रियं किं करवाणि ते // 27 // इति वाक्यामृतं तस्य निपीय नृपनन्दिनी / दधौ हर्षत्रपातङ्कमोहकिम्मीरितं मनः // 28 // अचिन्तयञ्च पद्माक्षी दिष्ट्या सुदिनमश्च मे / अभ्यन्तरचरः प्राप्तो यदयं प्रियसेवकः // 29 // किन्तु वक्तुं न शक्तास्मि पक्षिणंसुविचक्षणम् / कथं नु कथयिष्यामि स्वयमस्मै स्ववाञ्छितम् // 30 // कुतोऽस्य मानुषी भाषा हंसस्याव्यक्तवादिनः?l मा भूत् कश्चिदयं दैवाद् देवो वा दानवोऽथवा // 31 // संभवत्यक्षरोच्चारः पक्षिणामपि वा क्वचित् / तथाहि किं न दृश्यन्ते सर्वत्र शुकसारिकाः 1 // 32 // जय त्वं निषधाधीश ! विश्वविस्मयकारकाः। अधिकाः परमन्त्रिभ्यो यस्य ते पक्षिणोऽपि हि // 33 // किमर्थमयमायातो महात्मा मम काननम् / कच्चिन्नलनृपेणापि किमयं प्रेषितो भवेत् // 34 // कवा मे मन्दभाग्यायास्तादृशं भाग्यमद्भुतम् / स्वस्मिन् ममानुरागं च कथं वेत्ति स पार्थिवः॥३५॥ तदद्य तस्य राजर्षेनिषधस्य महात्मनः / अयं दीर्घायुरायातः क्रीडाहंसो वने मम // 36 // अनेनैव हि तीर्थेन प्रविश्य नलकर्णयोः / तदन्तर्यदि तिष्ठामि किं न सिद्धं तदा मम ? // 37 // भवत्वेवं ततस्तावद् वदामीति विचिन्त्य सा | जगाद सादरं बाला विशालाक्षी शुचिस्मिता // 38 // आर्यराज! सभायोग्य ! सौम्य! सर्वाङ्गसुन्दर राजीविनीवनोत्तंस ! राजहंस ! चिरंजय // 39 // समीपमुपपन्नस्त्वं मया यदपवाहितः / अनयाचरणं तन्मे कुमार्याः क्षम्यतां खग! // 4 // IASHI AIबाबाआता II Site