SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ बमस्कन्ध सगे:१२ कुण्डिनपुरे | आगतो // 22 // नादमयन्त्यो नलवर्णनश्च॥ AIIATIPATHI NISATIK बाबा कथं व्योमचरा मुग्धे गोचराः क्षितिचारिणाम् / तारुण्यं हि प्रपनाऽसि मुश्च शैशवचेष्टितम् // 13 // क्रीडाहंसो नलस्याहं पुण्यश्लोकस्य भूपतेन कचिद् राजपुत्राणां राजपुत्रि! भयं हिनः॥१४॥ यस्य युद्धेषु तिष्ठन्ति न मा न च राक्षसाः। कस्तस्य तृणमात्रेऽपि कत्तुं शक्तः पराभवम् 1 // 15 // तस्याहं जगतीभर्तुः प्रेष्यः प्रेक्षावतां प्रियः। दिग्देशान्तरवा नामाहर्ताऽस्मि विहङ्गमः // 16 // तस्य क्रीडावने सन्ति कोटिशो मम सन्निभाः। राजहंसाः सरस्तीरे नानाकार्योपयोगिनः // 17 // तं केचित् पक्षविक्षेपैर्वीजयन्ति रतान्तरे / कतिचित् पद्मिनीपत्रैः शय्यां कुर्वन्ति कोमलाम् // 18 // अन्ये गतिविशेषेषु शिक्षयन्ति तदङ्गनाः / परे दधति सानिध्यं तासां मणितकर्मणि // 19 // स्वच्छन्दं सममस्माभिस्तस्य जल्पन्ति योषितः / का त्रपा हि तिरश्चां नस्तिरश्चस्वपते च कः? // 20 // दचा हि तुष्टया देव्या तस्मै शारदया वयम् / ब्राह्मीविमानहंसाः स्मः सर्वशास्त्रविशारदाः // 21 // न सामान्यजनं तावद् वयं प्रेक्षामहे किल / न च प्राकृतलोकानां तिष्ठामो दृष्टिगोचरे // 22 // त्वंतु वैदर्भि! सर्वासां कुमारीणां शिरोमणिः। भीमभूपालतनया न सामान्या मनस्विनि! / / 23 // तेनाहं त्वदनं प्राप्तस्तव दृग्गोचरं गतः। भवत्परिचयस्यार्थे सख्यो दूरीकृता मया // 24 // न कुर्याद् विषमा गोष्ठी समानां न च वर्जयेत् / कृता प्राणहरा पूर्वा त्यक्ताऽन्या प्राणनाशनी // 25 // तत्कल्याणि! प्रवीणाऽसि ब्रूहि किश्चित् सुभाषितम् / स्वयं किमपि त्वं पृच्छ मम पार्वे कशोदरि॥२६॥ पाIII-IIIIIIIIII FIFIK // 22 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy