________________ प्रथमस्कन्धे समें: 13 हंसविषये दमयन्त्या // 23 // विभ्रमम्, यत् त्वं दृष्टिपथं प्राप्तस्तत् कृतं प्रथमं प्रियम् / भूयस्त्वत्तः प्रियं प्राप्तुं किन्तु वाञ्छा तथैव मे // 41 // तन्मे दिष्ट्या कथयतु भवान् वृत्तमामूलचूलं कोऽयं राजा नलनृप इति प्रौढचापप्रतापः / / यस्यैतानि त्रिभुवनमनःकाननानन्दकन्दे क्षीरासारव्यतिकरभरभ्रा(जि)जि विष्वक् यशांसि // 42 // इन्दीवराक्षि ! शृणु तं क्षितिपालसिंहं ते यस्य विश्वविजयप्रगुणा गुणौषाः। ये रञ्जयन्ति हृदयं च निशाकरं च ये विद्विषां च विदुषां च हृतामिषङ्गाः // 43 // वक्तुं पुरस्तव परं यदि वेदवाणी त्वत्कौतुकाय मम केवलमत्र यत्नः। तत् क्षम्यतामिति चकोरदृशं ब्रुवाणः स्पष्टीचकार चरितं सकलं नलस्य // 44 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे द्वादशः सर्गः // 12 // प्रथमे उत्पत्तिस्कन्धे त्रयोदशः सर्गः / नलस्य परिचयार्थ प्रार्थितो हंसश्च // FIIIIIIIIIIII III A ISII II AII SANII TITISE आर्यावर्ने जनपदे जाह्नवीजलमालिनि / नगर्या निषधाऽऽख्यायां वीरसेनः प्रजापतिः // 1 // तस्य रूपवती नाम्ना भार्या चारित्रशालिनी। बभार महिषी गर्भ प्राग ज्योतिषपतेः स्वसा // 2 // अनिशं ददती दानं प्रतीकारं रुजामिव / विवशेव न वेदासौ पात्रापात्रं क्षणाक्षणम् // 3 // // 23 //