________________ 14.IERI AISIla II AIIIIIIIshe त्वत्प्रसादादिदं कार्य सुखसाध्यं मयाऽपि हि / न किं मन्त्रानुविद्धन रजसा नागनिग्रहः // 13 // हंसीवर्गः समग्रोऽपि सन्निधौ तव वर्त्तताम् / शीघ्रं प्रेषय मां राजन् ! कुण्डिनं नगरं प्रति // 14 // सा मद्वचनतः कन्या त्वदन्यं वृणुते यदि / देवेन तदियं हंसी नार्पणीया पुनर्मम // 15 // अब्रवीच्च सखे हंस ! कोऽयं तव परिक्रमः 1 / मित्रधर्मोचितस्येयं तव काऽस्मासु भृत्यता ? // 16 // कोऽपि नः सनिधानाय शुभयोगेन केनचित् / हंसच्छया समायातस्त्वमकारणबान्धवः // 17 // स्वयं वर्षति पर्जन्यः स्वयं तपति भास्करः / अपरप्रार्थनापेक्षं परोपकरणव्रतम् // 18 // सिद्धिस्तवास्तु पक्षीन्द्र ! क्षेमं भवतु वर्त्मनि / अस्माकं मास विस्मार्षीः प्रेक्ष्य भैमी शुचिस्मिताम् // 19 // समापृच्छथ ततो हंसीं समादिश्य च किङ्करान् / पक्षिलक्षपरिक्षिप्तः प्रतस्थे कुण्डिनं प्रति // 20 // यावत् स्फुरति नो दृष्टिावद् भ्रमति नो मनः / तावद् दिवि स नादर्शि छायाभुवि न तस्य च // 21 // नगनगरगिरीन्द्रद्वीपिनीकोटिलक्षाननुपमरमणीयान् लीलया लवयित्वा / सपदि पुरमवापत कुण्डिनं चण्डवेगः स नलललितशंसी हंसवंशावतंसः // 22 // वनभुवि दमयन्त्यास्तत्र सर्वाङ्गतुङ्गं मरकतमयशृङ्गं चित्तनृत्तैकरङ्गम् / रचितकनकरम्भा विद्युद्योतलीलं सजलजलदलीलं केलिशैलं ददर्श // 23 // कर्पूरपूरपरिवेषकृतालवालैनीरन्ध्रगन्धजलसारिणिसिच्यमानैः। DIFIFII-IIIFFI II IIFIE