________________ दमनकमुने बिमस्कन्धे सर्गः 10 र्गमनम् , // 19 // दमयन्त्याश्व जन्म // ISI HISFINISHI VISITIHIROHIBIle वायवश्चातामोदा ववुमन्थरशीतलाः। विस्मयं जनयन्तश्च ववृषुः पुष्पवारिदाः // 13 // नेदुर्नभसि गम्भीरा दिव्यदुन्दुभयो भृशम् / अजनि स्वर्गसंकाशं तत्क्षणं क्षोणिमण्डलम् // 14 // प्रथमापत्यजन्मोत्थक्रीडामुदितसज्जनः / कोऽपि कोलाहलाकीर्णो बभूव स महोत्सवः // 15 // सञ्चार कुमारी सा हस्ताद्धस्तं प्रतिक्षणम् / सुकुमारा मरालीव पङ्कजादिव पङ्कजम् // 16 // सर्व स्त्रीगर्वसर्वस्वं दमयन्ती यदुत्थिता / सा ततो दमयन्तीति स्वजनैरभ्यधीयत // 17 // यत्तजन्मदिने प्राप्तः पुरं दन्ती दवार्दितः। दवदन्तीति तत् तस्याः पित्रा नाम कृतं पुनः // 18 // सा वेद वेदसिद्धान्तपुराणागमसंहिताः। तर्कव्याकरणच्छन्दोऽलङ्कारनिकराण्यपि // 19 // गीतं नृत्यं लिखितगणितं वैद्यकं भृतविद्यां शय्यां पुष्पग्रथनतरणं चित्रलेप्यादि कर्म। होराचारायणरसवतीशाकुनबूतगन्धान किश्चात्युक्तैः परमपि न तद् यन्न जानाति साव // 20 // इत्थं सर्वकलाकलापकुशला सर्वाङ्गभृङ्गारिणी सर्वानन्दविधायिनी किमपरं सा सर्वलोकोचरा / देवाकर्णय संप्रति प्रतिदिनं नानाविधैर्विभ्रमैदर्भी नवयौवनेन गमिता वाचां तु पारंपरम् // 21 // तत् तस्याः स्मरसार्वभौमभुवनं लावण्यपुण्यं वपुर्मन्ये वीक्षितुमक्षमः स भगवान् देवः स्वयम्भूरपि / भ्यानव्याजनिमीलिताष्टनयनः सृष्टिक्रमं साधयन् येनाद्यापि न तत्समां बरतनुं शक्नोति कत्तुं पुनः॥ 22 // स्मरकरतलभल्ली हावभावैकवल्ली तरुणहृदयहाला सर्वसौभाग्यशाला / HISHEIIIIIIIIIIIFISHK // 19 //