________________ थमस्कन्ध AIIANSHIATI NICATI कृतप्राभातिको भक्त्या विनिर्मितसुरार्चनौ / विहितस्वमसंवादौ यावद् विस्मयमूहतुः // 22 // तावत् कमलकिञ्जल्कगर्भगौराङ्गकान्तिमिः / वृष्टिमष्टासु काष्ठासु कुर्वाणं काञ्चनीमिव // 23 // सग्रन्थं ग्रन्थनिर्मुक्तं सश्रीकं श्रीविवर्जितम् / दृष्टवन्तौ तमायान्तमन्तरिक्षान्मुनीश्वरम् // 24 // (युग्मम् ) स तं सौधतलासन्नं धृतरोमाश्चकञ्चुकः / अभ्युत्तस्थौ समं पत्न्या कुण्डिनेन्द्रः कृताञ्जलिः // 25 // निवेश्य काश्चने पीठे प्रमोदभरनिर्भरः / त्रिः प्रदक्षिणयित्वाऽऽशु प्रणनाम प्रियासखः // 26 // अथाभिमुखमेतस्य नीचासनकृताश्रयः / उवाच वचनं राजा प्रसन्ननयनाननः // 27 // अद्य चिन्तामणिः पाणौ अद्य कल्पगुरङ्गणे / यदयं मम सञ्जातो यौष्माकीयः समागमः // 28 // इत्यूचिवांसमुच्चाशं प्रसन्नः पृथिवीपतिम् / मुनिर्दमनको वाक्यं बभाषे शमभूषणः // 29 // निष्फलाः खलु जायन्ते तपसामपि लब्धयः / न भवन्त्युपभोक्तारो भन्या यदि भवादृशाः // 30 // दिष्ट्या हृष्टाः स्म भूपाल! भवद्भक्तिभराद् वयम् / मुक्तसङ्गा अपि यतो यतयः श्राद्धबान्धवाः // 31 // यस्मिन् यान्ति लयं पुनः पुनरपि प्रत्युद्गताः कोटिशः कल्लोला इव वारिधौ हरिहरब्रह्मादयस्तेऽपि हि / नियुत्पत्ति निरञ्जनं निरुपम निष्केवलं निष्कलं नित्यं निर्विषयं तनोतु परमं तद् ब्रह्म शर्माणि ते // 32 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे नवमः सर्गः // 9 // IIIIIIIIIIIIII III भीमनृपेन अपत्यार्थमाराधिता चक्रेश्वरी | तस्या ला आगमनं वरप्रदानंच दमनकमनेश्चागमः॥ // 18 // II -