SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ बिमस्कन्ध नवर्णनम्, समे:७ // 15 // सयथस्य आगमनम्। नलेन विवृतो हंसश्च // DISFII IIFII A ISHITA THII ATHI WISHI III जितपुष्करं सकलरुद्धपुष्करं निनदन्नुदारमनुदारमुत्सुकः / इह शीतलं समवगाह्य पुष्करं प्रतिपुष्करं क्षिपति पुष्कर करी // 25 // हरिचारुवका ! हरितुल्यदीघिते ! हरिभूरिसार / हरिरम्यवैभव!। नरपुण्डरीक! नवपुण्डरीकवरननु पुण्डरीकवनमत्र राजते इत्थं तया निगदितानि वनान्तराणि व्यालोलचेतसि विलोकयति क्षितीशे / दृष्टं बभूव सहसैव तदा निरस्तनिस्तन्द्रचन्द्रशतसान्द्रमवान्तरिक्षम् // 27 // प्रभवति किमुतासावट्टहासः पुरारेः 1 किमयमुत हिमाद्रेः शृङ्गसङ्घातपातः / इति विततवितर्कव्याकुलानां जनानामवनिमवनिपेतुः कोटिशो राजहंसाः // 28 // अथ सह सहचर्या सन्निधौ सञ्चरन्तं मणिवलयितकण्ठं वज्रमजीरमा जम् / कनककमलवक्त्रं यूथनाथं खगानां नयनपथमनैपी बालचन्द्रं नरेन्द्रः // 29 // स स्वयं करतलेन भूभुजा कौतुकेन विधृतो विहङ्गमः। वक्तुमारमत दिन्यभाषया भारतीचरणरेणुवासितः जय जगदखिलं खिलीकरिष्यन् कुमुदमदप्रतिपन्थिभिर्यशोभिः / निषधनप! निषिद्धसर्वशत्रो! निखिलनिषङ्गिनिषेवितान! नित्यम // 31 // IIIIIIIIIIIIIFA // 15 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy