SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ | 4.IBEII A MEING THEII A III ANTI ON ISING एतानि तानि कृतमालतमालताल-हिन्तालशालसरलार्जुनसर्जवन्ति / अभ्युल्लसद्धकुलवजुलचुतवल्लीहंसीसखव्यतिकराणि बनान्तराणि एतेषु कोकिलकपिञ्जलचक्रवाकचक्राङ्गचातकशुकप्रमुखा वसन्ति / नित्यं निरन्तरतिरस्कृतधर्मरश्मिश्यामैकशीतलतलेषु विहङ्गसङ्घाः . // 19 // अत्रापि सारसशरारिचकोरकीरकोयष्टिकुक्कुभकपिञ्जलमजुलानि / उद्दामकर्दमविमईनलोलकोलकोलाहलैकबहलानि नदीतटानि // 20 // इदमपि सुविशालं शालभञ्जीकुचाग्रच्युतजलकणपानव्यग्रपारापतौघम् / असितसिचयमेधैनित्यनृत्यन्मयूरं मुरजरचितगयं यन्त्रधारावितानं // 21 // अयमपि कपिरुद्धः शालमालापिनद्धः स्थलकमलसमृद्धः सिद्धगन्धर्वसेव्यः / स्फटिकघटितभित्तिस्तुङ्गवैडूर्यशृङ्गः सुरतनिरतलीलाकिन्नरः केलिशैलः // 22 // एतच्च पदचरणचूर्णितपद्मवृन्दप्रेसत्परगमरनिर्भरभृरितोयम् / लीलासरः समुदिताधिकसान्ध्यरागं व्योमेव शुक्तिसमनिर्मलतारतारम् // 23 // सलिलशालिनि शालिनि शीतले कमलजालकजालकमालिनि / इह सुसङ्गमसङ्गममीहते रिपुनिवारण ! वारणवल्लभा // 24 // All 4 IIIIIIIile -
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy