SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ राजेन्द्र ! राजति भवनराजिरेषा प्रौढालिरञ्जनसमानतमालकान्ता। यद्वा महीपतिसुता कतमापि भाति प्रौढालिरञ्जनसमानतमालकान्ता // 32 // इत्थमर्थबहलं सकोमलं व्याहरनविरलं विहङ्गमः। निर्ममे नलनृपस्य निर्मलं विस्मयव्यतिकराकुलं मनः इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे सप्तमः सर्गः // 7 // || RISHII A Bill Ga THEII A TRII NIII OR III - प्रथमे उत्पत्तिस्कन्धे अष्टमः सर्गः / ततः स हृदये दध्यौ निषधानामधीश्वरः। अहो ! बत चिरात् किश्चित्रवीनमिदमीक्ष्यते // 1 // पक्षिणो लक्षशः केऽमी कोऽयं तेष्वथ यथपः / कुतश्चास्य मुखे सेयं सालङ्कारा सरस्वती // 2 // मवन्ति हन्त ! सर्वत्र खगाः पिच्छपरिच्छदाः। किमिदं पुनरस्येहग रत्नाभरणवैभवम् 1 // 3 // यथेयं प्रमता काचिद् यथा चायं गुणोदयः। तथाऽयं निश्चितं कश्चिद् विहङ्गव्यञ्जनः सुरः कामतः कर्मतो वापि शापतश्छमतोऽपि वा / भ्रमन्ति प्राणिनः प्रायो रूपान्तरतिरस्कृताः . // 5 // अयं स्फुरति यद् पाहुदक्षिणः पक्षिणं भजन् / शंसन्निव समासनं मनीषितसमागमम् // 6 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy