SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रथमे उत्पत्तिस्कन्धे पञ्चमः सर्गः। III ASIA III AIII NISHII AISEK ततः प्रभृति तस्यासीदाशीविषविषोपमैः / अपाच्यपान्थकथितैर्वृत्तान्तविह्वलं मनः न निशीथे न मध्याहे न रजन्यां न वासरे। न प्रभाते न सन्ध्यायां न मुहर्ते न च क्षणे // 2 // न गृहे न गृहोद्याने न विविक्ते न संसदि / न क्रीडाद्रौ न वापीषु न च्छायायां न चातपे // 3 // न प्रभूतां न च स्वल्पां नात्मतः परतोऽपि वा / श्रुतानुरागरोगाों रतिं स प्राप भूपतिः // 4 // (त्रिभिर्विशेषकम) अज्ञातज्ञातिनाम्नापि दूरदेशस्थितेन च / अहो ! जनेन केनापि निगृहीता वयं कथम् ? // 5 // ज्ञातापि हि पराधीना पररक्ता च सा यदा / क नु शक्या स्वसात् कर्तुं तदा बाढं प्रियापि हि // 6 // सकलार्थद्रुमद्रोही सन्तापैक्रमहाफलः / स्मरनामा तनौ लग्नो मम कोऽयं दवानलः // 7 // विकारो मानसः सोऽयं पापात्मा मन्मथाभिधः / मध्नाति निजमेवासावाश्रयास इवाश्रयम् // 8 // कम्पस्वेदादिभिस्तैस्तैर्लक्षणैरुपलक्षितः / आमः कुत्सित एवायं काम इत्यभिधीयते // 9 // का कथा क्षुद्रजन्तूनां येऽमी हरिहरादयः / तेऽपि स्त्रीवदनालोकस्तोकोच्कृसितजीविनः // 10 // अयं पश्चाननः कोऽपि मुखैः पञ्चभिरिन्द्रियैः / दत्ते पञ्चशरः पुंसां पञ्चत्वं सेवितोऽपि हि // 11 // पतङ्गभृङ्गसारङ्गमातङ्गतिमयो यतः। एकैकाक्षमदान्मग्नाः पञ्चमस्तस्य का गतिः ? // 12 // AIII AIATSiste
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy