________________ बमस्कन्धे सर्गः४ श्री पंथिक्रेन | कृतं निलस्याने III II III इति तदीयवचांसि विचारयन्नतितरां चतुरोऽपि हि नैषधः। समजनिष्ट विशेषविशृङ्खलस्खलितमानसमानसमुच्चयः॥५७.॥ देशस्तावद् भुवि स विदितः वैणरत्नैकखानि नारूपा विधिविरचना तथ्यगीरेष पान्थः / एतत्सर्व तदिह घटते किन्तु कस्मादिदं मे धीरस्यापि क्षुभितमधुना मानसं तां निशम्य // 58 // तावत् तस्था न किल विदितं स्थानकं वा कुलं वा पीतं नामामृतमपि न वा दर्शन दूतोऽस्तु / बाढं वाला तदपि खलु मे बोधयन्तीव सुप्तं भूयो भूयो विशति हृदये कैरवं कौमुदीव // 59 // अन्तःशल्यं स्खलति सहसा यददम्भोदशब्दात मत्रावेशात् पुनरपि यथा पूर्यते पूर्वदृष्टः। तद्वत् किश्चित् परिचयमयं मोहमुन्मीलयन्ती तद्वार्ता मे भवति किमियं निविशेषश्रुतापि // 6 // इह हि जगति चित्रं जन्मिनां कर्मयोगाः किमपि किमपि गूढं को हि जानाति तत्वम् / इति बहुविधमन्तश्चिन्तयन् वैरसेनिश्चिरतरमवतस्थे तेन सार्द्ध कथाभिः / अथ कथमपि तस्मै निःस्पृहायापि दत्त्वा कनकखचितरत्नान्यङ्गतो मण्डनानि / प्रियवचनविशेषेर्गाढमावळ भव्यं सुहुदमिव नरेन्द्रः प्रेषयामास पान्थम् तदनु पुनरुपेतैरश्ववारैः परीतः पथिककथितवार्तामन्त्रमन्तर्दधानः / मुनिभिरभिमतार्थप्रीणितैः स्तूयमानः स्वभवनमभिरामं प्राप भूपालचन्द्रः इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे चतुर्थः सर्गः // 4 // कस्याश्चिद् भूपालबालिकाया वर्णनम् / // 10 //