________________ IHI ISI II IIIEI PSI एकं च लक्षणं तस्याः सकलस्त्रीजनोत्तरम् / कथ्यमानमपि प्रायो जनानां न प्रतीतये // 46 // भाले विभत्तिं सा बाला बालारुणसमप्रभम् / रूपराज्यध्वजमिव स्वभावतिलकं शुचि // 47 // मातर्विश्वम्भरे ! देवि ! रत्नगर्भासि निश्चितम् / धन्यः स एव यस्यैषा भवेद् वामाङ्गमण्डनम् / / 48 // अदृष्टचरतद्रूपग्लिोकनकुतूहली / इत्यहं सन्निधौ तस्याश्चित्ते चिरमचिन्तयम् // 49 // (युग्मम्) तदा तत्र त्वयेवाहं पृच्छयमानस्तयापि हि / पथिकः कश्चिदौदीच्यः सप्रशंसं वदनभूत् // 50 // श्रुतं मया च तेनापि वर्ण्यमानस्य कस्यचित् / उदीचीनस्य भूभर्तुः श्लाघाशेषमिदं यथा // 51 // त्वं सौभाग्यसुधासिन्धुः स लावण्यामृतोदधिः / युवयोयुक्तसंयोगे कृतार्थोऽस्तु विधिश्रमः // 52 // तन्न जाने स कोऽप्येवं वर्णितस्तेन वाग्मिना / पुलकस्यूतकौशेयं श्रुतः सोत्कण्ठया तया // 53 // मुषितस्थगितापविद्धवृत्तिर्जडितस्तम्भितकीलितस्वरूपः / अथ सुश्रुवि तत्र यातवत्यामयि ! तत्रैव वटे चिरं स्थितोऽस्मि // 54 // सततं पुरतः स्थितेव तन्वी मम सा मुञ्चति मानसं न सुभ्रः / अधुनापि तवानुरूपभूपप्रतिविम्बद्विगुणीकृतेव जाता // 55 // तरिक भूयो बहुनिगदितैदक्षिणस्यां च तस्यां देशे चास्मिन् तव परिचयात् पूर्णकामोऽस्मि जातः। वृत्तान्तोऽयं रसिकतिलक! व्याहृतस्ते पुरस्ताद् भद्रं भूयात् तव विसृज मां यामि कामं गृहेभ्यः // 56 //