SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मस्कन्ध सर्मः४ को नाहं तथा प्रतिबोधाय स्कन्दका II-III III जनस्थानं च तस्य नाचार्यस्या भयो वलितः फोर मुखं ज्वालाकुलं बिभ्रन् कुर्वन् क्ष्वेडारवं मुहुः / स ददाह भृशं क्रुद्धः कुम्भकारकटं पुरम् // 32 // कृत्वापि कीटपर्यन्तं भस्मसात् सकलं पुरम् / पुनरेव शशापेदं प्रदीप्तक्रोधपावकः // 33 // यथा विराधको नाहं तथात्र वचनान्मम / आकल्पान्तमिदं मा भूत् कदाचन जनास्पदम् // 34 // तदभवसं तस्मानबद्वादशयोजनम् / जनस्थानं च तस्यैव सीम्नि पञ्चवटी कृता // 35 // इत्थं तीर्थानि कुर्वाणः पूज्यमानश्च दानिभिः / स्वदेशाभिमुखं भूयो वलितः फलितोद्यमः // 36 // प्रणम्याहं महालक्ष्मी कान्त्याः प्रचलितः पथि / अध्वरोधिनि विश्रान्तः क्वचिन्यग्रोधमण्डले // 37 // तदा तदभवत् किश्चिन्मम लोचनगोचरम् / आजन्मतोऽपि यक्वापि न च दृष्टं न च श्रुतम् // 38 // तदाकर्णय भद्रं ते तुल्यं तुल्याय कथ्यते / इयं हि विविधाश्चर्या रत्नगर्भा च मेदिनी // 39 // तस्मिन्नवसरे तत्र प्रेरिता सुकृतैर्मम / किरातकुब्जकव्याप्ता वृता कञ्चुकिनां शतैः // 40 // प्रियमाणातपत्रा च वीज्यमाना च चामरैः / निषिच्यमानमार्गा च सुगन्धिकुसुमद्रवैः // 41 // उभियौवनारम्भा स्तोकस्तम्भितशैशवा / करेणुस्कन्धमारूढा प्रौढप्रायसखीजना // 42 // कुतोऽपि कापि गच्छन्ती कापि भूपालबालिका / समागत्य विशश्राम मुहूर्त सपरिच्छदा // 43 // (चतुर्मिः कलापकम्) वाक्ये वयसि विद्यासु नेत्रे वपुषि वैभवे / आरूढा परमां कोटिमद्वितीया धरातले // 44 // ग्रामीणेनेव सोत्कण्ठमतृप्तेनेव निर्भरम् / विस्मितेन मया दृष्टा सुचिरं चारुहासिनी // 45 // (युग्मम् / HIRINCII AIIIIIIIIIII | गमनं, ला. शिष्याणां यन्त्रपीलनं, शापश्च। II ABHI III // 9 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy