SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ बिमस्कन्धे सर्मः५ श्री, पान्धकधि| चान्दै सरविहलो नला। FII SIRII ASIA INFINIIII सुस्थितं दुःस्थितीकुर्वन् शीतोष्णं परिवर्तयन् / जडत्वं प्रापयन् प्राझं कामः कोऽपि नवो विधिः // 13 // स्मर! स्मर न युक्तं ते दौजन्यं सजने जने / कोऽपि शर्करया साकं सन्धत्ते सैन्धवं सुधीः // 14 // इत्थं दहति गात्राणि यददृष्टापि सा मम / इदं प्राग्जन्मनः किश्चित् सत्यं संस्कारकारणम् // 15 // पारम्पर्य परिज्ञातुं तस्याः कमलचक्षुषः / तावत् पप्रच्छ तद्वात्ता वार्तान्तरतिरस्कृताम् // 16 // स तां विवेद वैदी भीमभूपालनन्दिनीम् / दमयन्तीति विख्यातां नाम्नाप्यनुभवेन वा // 17 // हन्त ! किं तेन पान्थेन वर्णितस्तत्पुरः परः / हन्त ! किंदमयन्ती सा नाम्नापि हि न वेत्ति माम् // 18 // को विधिः किं विधातव्यं किमेतत संभविष्यति / एतदेव परिच्छेत्तु जीवितव्यस्पृहा मम // 19 // स्यूतेव चित्रलिखितेव समुद्गतेव बद्धेव मध्यपतितेव नियत्रितेव / कष्टं कदापि मनसो मम पङ्कजाक्षी नैवापसर्पति कथश्चन सूत्रमात्रम् // 20 // एवंविधानि विविधानि विचिन्त्य चित्ते तस्थौ चिरं निविडधैर्यतनुप्रगुप्तः / केषाश्चिदेव सुहृदां भिषजां च हेतोरम्भोधिवनहि बभूव विभावनीयः // 21 // न च कथमपि याश्चादैन्यमङ्गीकरिष्यद् दुहितरमतिधीरः कुण्डिनेन्द्रं ययाचे / समरभुवि रिपुम्यो निर्भयोऽपि प्रकामं स खलु निषधनाथः प्रार्थनाभङ्गभीरुः // 22 // इति श्रीमाणिक्यदेवमरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे पश्चमः सर्गः // 5 // FEIA IIIIIIIIIIII155
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy