________________ थमस्कन्धे श्री सर्गः४ नलपथिकयोर्वार्तालाप // 8 // उदधारव गाम्भीर्य चन्द्रस्येवातिसौम्यता / गुरोरिवाभिगम्यत्वं गुरुत्वं च गिरेरिव // 4 // तानि तानि यथास्थानं सम्पूर्णानि स्फुटानि च / चक्रचापाडशादीनि लक्षणानि सहस्रशः // 5 // यथेदं लक्षणाधिक्यं यथा चायं गुणोदयः। नूनं तथास्ति कोऽप्येष भर्चा स जलधेर्भुवः॥६॥(त्रिमिर्विशेषकम् ) महीनाथा महातीर्थ महौषध्यो मुनीश्वराः / अल्पभाग्यवतां पुंसां प्रायो दुर्लभदर्शनाः // 7 // भवन्ति हि शुभोदाः सङ्गमाः सममीदृशैः / इत्युपेत्य विनीतात्मा तस्याशीर्वादमाददे // 8 // क्षमाधार! क्षमाधार ! महाकर ! महाकर ! / सदानन्द ! सदानन्द ! सभाजनसभाजन! // 9 // प्रोतायाः कालसूत्रण सृष्टिश्रेणेविभिद्य यः / एको मणिरिवाभाति पातु स त्वां निकालवित् ॥१०॥(युग्मम् ) तमेवंशदिन प्रेम्णा समालोक्य ससंभ्रमम् / अवोचत् क्रौञ्चकर्णारिः कुशलप्रश्नपूर्वकम् // 11 // तीर्थयात्रिक! भद्रं ते प्रष्टव्योऽसि कुतोऽधुना। कानि कानि च धर्मार्थ तीर्थानि गतवानसि // 12 // इहोपविश्यतां पार्श्वे वृत्तान्तः कोऽपि कथ्यताम् / पृथ्व्यामपूर्वदृश्वानो भवन्ति हि भवादृशाः // 13 // अपूर्व दर्शनं स्वल्पा प्रोतिः परिचयो नवः / इत्यस्मद्विषयं किञ्चित् क्षोभं मनसि मा कृथाः // 14 // एकस्मिन् भूतले वासो जातिरेकैव मानुषी | इति पश्य जगत्यस्मिन् समग्रः स्वजनो जनः // 15 // इत्युक्तवन्तमन्तस्तं प्रशंपन् पार्थिवं मुदा / जगाद सादरं सोऽपि विज्ञातपुरुषान्तरः // 16 // शृणु सर्वकलादक्ष ! दक्षिणस्यामहं दिशि / पूर्व रिपुजनाशक्यं नाशक्यं गतवान् पुरम् // 17 // + III + IIEISHI II III