SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अवमस्कन्धे कु। सगे:३ श्री नलजौञ्चकर्ण योयुद्धम्, क्रोश्चराक्षस | वधश्च // A MEII III III NIFIIM ततोऽपि व्यात्तवदनः स्फारफेत्कारदारुणः। व्याचकार मुखोल्काभिराग्नेयास्त्रं निशाचरः // 24 // दारिद्यमिव दानेन दण्डेनेवाशु दुर्नयम् / निनाय जलदास्त्रेण तदपि प्रशमं नलः // 25 // ज्ञात्वा दिव्यास्त्रमायानां तमयोग्यं निशाचरः / घूर्णयन् मुद्गरं घोरं प्रहत्तुं प्रत्यधावत // 26 / / आजानेयं महौजस्कं मण्डलैः परिवर्तयन् / अलातचक्रवद् धुन्वन् कोदण्डं कुण्डलीकृतम् // 27 // अर्द्धचन्द्रश्च भल्लैश्च क्षुरप्रैः कर्चरीमुखैः। नैषधस्ताडयामास शरैमर्मसु राक्षसम् // 28 // (युग्मम् ) क्षणं इस्वः क्षणं दीर्घः क्षणं व्योम्नि क्षणं क्षितौ / क्षणं पुरःक्षणं पृष्ठे वामदक्षिणयोः क्षणं // 29 // चिरं विचित्रचारीभिर्वश्चयन् दृष्टिगोचरम् / वपुर्विधाय वाराहं दुरात्मा द्रुतमद्रवत् // 30 // तमन्वधावदासिद्ध योजनानि त्रयोदश / सूकरं सादिनां मुख्यः सुपर्ण इव पन्नगम् // 31 // ग गिरिसरिद्वक्षान् नहि किश्चिदजीगण / सर्वमुल्लङ्घय रहस्वी ययौ पक्षीव वाडवः // 32 // न तुरङ्गो न पर्याणं न सादी न च सायकाः / रेखेव केवलं दृष्ट्वा क्रोडं तस्यानुधावतः // 33 // उभयोरभवद् युद्धं पुनः कम्पितपर्वतम् / स्थित्वा दिनकरेणापि वीक्ष्यमाणं क्षणे क्षणे // 34 // अथ भूमिभुजा भुजारभाजा गजकुन्तेन भुवा समं स विद्धः। सहसा विससर्ज जीवितव्यं वितताक्रन्दभयङ्करो वराहः // 35 // कथञ्चन निशाचरं स विनिहत्य युद्धाङ्गणे .समग्रमतोमयं मुनिजनं विधाय द्रुतम् / II AII II III M II A III I A
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy